पृष्ठम्:न्यायलीलावती.djvu/३१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
ग्यायलीलावतीकण्ठाभरणनसविविवृतिभकाशोद्धासिता


त्त्वात्‌। सकर्त्तृकत्वं चोपादानविषयापरोक्षविन्नतिविकीर्षाकृति [१]


न्यायलीलावतीकण्ठाभरणम्‌

र्त्तृकत्वासकर्त्तृकत्वको टिकविवादपदमिल्यर्थः । नन्वदषठदवाराऽस्मदा दिभिः सिदध लाघनम्‌ । यद्धाकन्तृसाहित्यमात्नमस्मदादिनापि स्सिद्य तीत्यत अह - सकन्तकध्वं चेति ! नु कत्ता रारीरिष्िष्ट प्व, सच

न्यायलीलावतीप्रकाशः

कृतिमज्जन्यत्वं अद्दष्टद्वाराऽस्मदादिना सिद्धसाधनादिवयत आह-- सकर्त्तृकतवं चेति । ज्ञानेच्छाकतिजन्यत्वसिद्धावर्थात्तदाश्चयेश्वरसिद्धिः, न तु तदाश्रयजन्यत्वं साध्यं तस्य क्वाप्यसिद्धे धर्मित्राहकमानान्वयन्यतिरकाणां तद्ग्राहकाणामभावात्‌ । सुखवज्जन्यत्वेनात्मजन्यत्वाुनुमाने चात्मसमवेतत्वस्योपाधित्वात्त । कर्तृत्वं च कार्यानु नुकूलकृतिसमवायित्वं न तु जनकत्वे सति गोरवात्‌ । क्तरि कारकव्यवहारश्च "सविशेष्षणे ही'तिम्यायेन कृतिपयवसन्न एवेति भावः।

न्यायलीरावतीप्रकाशविवृतिः

त्वात्‌ । न चेवमात्मगोचरकृतिध्वंसोऽपि पश्चो न स्यादिति वाच्यम्‌, ज्ञानादिितयाजन्यत्वस्य प्रथमकल्पार्थत्वात्‌ । द्वितीये त्वप्रसङ्ग एवेति दिक्‌ । नन्वेवं ज्ञानादिसिद्धावपि नेशवरसिद्धिरित्यत आह-- ज्ञानेच्छेति । या क्रिया यदीयेत्यादिव्या्िश्चापयोजिकेति भावः । आत्मजन्यत्वानुमाने धटादेोरेति श्चषः । आत्मेति । आत्मडत्तित्वस्येस्यर्थः । यथाश्रुतस्य ज्ञानध्वंसादौ साध्याभ्यापकत्वात्‌ । भावत्वपक्षघमोवच्छिन्नसाध्यग्यापकतायां यथाक्षुत एवायभुपाधिरित्यन्ये । नन्वेवमजनकत्वादात्मनि कर्तृपदप्रयोगो न स्यादिल्यत आह-- कर्तृत्वं चेति । नन्वेवं कर्न रि कारकत्वव्यचहारो न स्वात्‌ कारणत्वविशेषात्कारकत्वस्येत्यत आह--कर्तरीति । गोचरत्वं यदीत्यत्र यत्किञ्चिदुपादानाघुत्तरवित्वमात्रं च यदि साध्यमिति शेषः । तेन नान्पयेस्यादिकरङ्कानुत्थानम्‌ । ’अस्मद्‌।दिना' अस्मदादिज्ञानेन ।


  1. कृतिमज्जन्य० ।