पृष्ठम्:न्यायलीलावती.djvu/३१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
न्यायलीलावती


न्यायरीरावतीप्रकाशः

दादिनाऽथान्तरम्‌, अथ ज्ञानादीनामपि ज्ञनकत्वं विवक्षितं न च घटोपादानगोचरज्ञानादीनां क्षित्यादिजनकत्वं व्यभिखारादिति चेन्न क्षितिजनकाद्दष्टजनकज्ञानादीनामुपादानविषयस्वनियमेनाषृष्टदवारातेरेव सिद्धसाधनात्‌ । खाक्तास्जन्यत्वे च साध्ये दष्टान्तस्य साध्यवैकल्यापत्तेः। न च शरीरक्रिया दृष्टान्तः चेष्टात्वस्योपाधित्वात्‌ । क्षिल्याघुपादानगोचरत्वविवक्षायां चाप्रसिद्धिः। न चोपादामपदस्य सम्बन्धिशाब्दत्वात्‌ क्षितिघरपदसममिव्याहारे तत्तदुपादानबोधनं प्रकृते शब्दस्याभ्रमाणत्वात्‌ , वादिनोऽनाप्तत्वात्‌ । अनुमाने च व्यापकतावच्छेद करूपेणोपाद।नत्वेन वथापकसिद्धावर्थान्तरत्वात्‌ । प्रमाणमात्रे च तथा कल्पने सर्वत्र तत्तदुपादनत्वेनैवोपस्थितौ सामान्येन क्वाप्यनुपस्थितेर्व्याप्तिरेव न गृह्येत ।

 किश्च अस्मदादीनामेव नित्यमहस्ववत्‌ क्षित्यादयुपादानगोचरं नित्यं ज्ञानादिकमस्तु पक्चधर्मतबालात्‌ धर्मिकदपनातो धर्मकल्पना लघीयसीति न्यायात्‌ । नित्यं च ज्ञानमस्मदादिकर्तृके कार्ये स्वातन्व्येण न जनकमङ्कुरादौ च तथेति तवाप्यनुमतम । मैवम्‌ । अद्दष्टप्रागमावष्याप्यप्राअगभावाप्रति

न्यायंदीखावतीभ्रकाश्चविवृत्तिः

अथेति । अपिरेवकाराथेस्तेन जनकत्वमेव विवक्षितमित्यर्थः । आत्मनो जनकत्वानङ्गीकारेण समुच्चया्थासस्भवात्‌ । साक्षादिति । इच्छाङृत्यतिरिक्तस्वजन्यानपेक्षत्वमेव साक्षात्त्वम् , अन्यथा चेष्टाया अपि साक्षात्त्रितयजन्यत्वासम्भवासम्भवादग्रिमङ्कानुत्थानापत्तेः । चेष्टात्वस्येत्युपलक्षणं घटादौ व्यभिचाराञ्चत्यपि द्रषव्यम्‌। न च कृतिध्वंसे सा ध्याव्यापकत्वं तत्‌त्रितयत्वरूपसाध्याभावात्‌ प्रत्येकजन्यत्वस्य साध्यतापक्षे च भावत्वरूपपक्षधर्मावच्छन्नसाध्याव्यापकोऽयमित्यवधेयम्‌ । ननु प्रमाणमात्रे णोप(नेयं)रीतिरपि तु ज्ञातसम्ब न्धगमकप्रमाणे, तथा च क्क प्रत्यक्षऽतिप्रसङ्गः । अस्तु चेचमनु गमः । यत्तद्गर्भन्याप्तेरेवम्भूताया एवानुमितिजनकत्वादितिशाङ्काः मा्ेत्रेणातु(भ्य?)न्नाह--किञ्चति । नन्वेवं दोरीरव्यापारं विनाऽप्यसु रादेरिव घटादेरपि सृष्ट्यापत्तिरित्यत आह -नित्यं चेति । अद्दष्टेति । दयाप्तिरत्र कालिकी ' अद्दष्टपदं स्वज्ञनकग्द्दष्टपरमन्यथा सामान्यपरत्वे