पृष्ठम्:न्यायलीलावती.djvu/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
न्याथलीलावतीकण्डाभरण-सविव्रतिप्रकाशोद्धासिता


म्यायलीलावतीप्रकाशः

योगिज्ञनादिजन्यत्वस्य स्वजनकाद्दष्टोत्तरवर्त्तिज्ञानादिजन्यत्वस्य वा साधनेनाऽद्दष्टद्वारा सिद्धसलाधनाभावात्‌ । उपादानत्वेन सामान्यतोऽपि साध्यनिरर्देशे पक्षधर्म॑ताबलेनाभिमतक्षित्याद्युपादानगोच- रक्ञानादिसिद्धेः अस्मदादिज्ञानाघजन्यत्वेन पक्षविरशेषणाञ्चास्मदादीनां नित्यज्ञानाकल्पनात्‌ । उपादानं च कारणमात्रं विवक्षितमतो न ध्वंसे व्यभिचारः । न च सामान्यङश्चणादिश्रन्यासत्तिजन्यज्ञानादिनाऽथीन्तरं ताहशरज्ञस्य कर्त्तृत्वानिवाहकत्वात्‌ । अन्यथाऽतिप्रसङ्गात्‌ । चिकीषोकारणं ज्ञानं यद्यप्यपरोक्षं क्कापि न द्दष्टं कि त्वंनुमितिरूपमिति साभ्याप्रसिद्धिः । तथापि कृते: सिद्धवृत्त्यसिद्धवष-

न्यायरीलवतीप्रकाशविवृतिः

धटादौ साध्यवैकल्यम्‌ । यत्किञ्चिद्विरोषवत्त्वे सिद्धसाधनमः। न च॑ पदार्थान्तर्भावेऽनचगमापत्तिः यत्तद्गमर्भसामान्यव्याप्तिपुरस्करिणानुमानप्रवृत्तेः । तटस्थीभूय तत्र बुद्धिस्थत्वस्यानुगमकत्वाच्‌ अन्यथा सर्वनामपदाद्यवहारानापत्तेः । अद्दष्टाजनकेस्युच्यमने वाध र्हश्वंरकृतेरप्यद्दष्टजनकत्वादिति सर्व एवार्थोऽप्रतियोगीत्यन्तेनोक्तः। उपादानगोचरत्वं च ज्ञानादौ विशेषणमपरोक्षत्वं च ज्ञाने विशेषणं तेन नोत्तरग्रन्थविरोधः ।

 स्वजनकेति । न चाद्दष्टजनककृतेरण्यदष्टोत्तरानुवृत्त्या तयैव सिद्धलाधनमिति वाच्यम्‌, यत्नस्य क्षणद्वयावस्थायितया स्वजन्याष्टोत्तरमननुवृत्तेः । अत्र च यावष्स्वजनकाद्दष्टोत्तरवर्त्तित्वमर्थोऽन्यथा यस्किञ्व्हित्तनकादेटोत्तरमपरतज्लनककृव्युत्पादेन अद्दष्टद्वारा सिद्धसाधनात्‌ । अस्मदादीति । न चेदमथुक्तं पक्षधिशोषणस्य हि क्ञापकत्वं न तु कारकत्वम्‌ तथा (च)धर्मीतिस्यायेनास्मदादीनामेव नित्यज्ञनसिद्धो पक्षविरषणमषासिद्धमिति वाच्यम्‌, असन्निकृष्टवराघटादावस्मदादीनाममहं पश्यामीत्यनुव्यवसायाभवेन नित्यज्ञानबाधात्ततस्फोरणार्थमुक्तघर्मेण पक्षविशेषणा । ननूपादानगर्भ॑स्य साध्यस्य ध्वंसे वाध इत्यत आह-- उपादाने चेति । कारणमात्नमधिकस्णमात्रमस्यथा वौजादिगोचरज्ञानजन्यतया स्थिरे सिद्धसाधनापत्तेः । न (ध्वंसे १) ज्यभिचार इति । बाधश्चेति डेषः कस्यचिद्धं सस्य पक्षत्वातं । न चैवं शाष्दादावशतः सिद्धत्ता.