पृष्ठम्:न्यायलीलावती.djvu/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

सन्निकर्षा भावाद्विशिष्टज्ञानरूपान्यथाख्यातिरनुपपन्नेत्याभिप्रायेणाशङ्का

तत्वमाधानं च । ४३१ १

दोषाणामयथार्थजनकत्वे दृष्टान्तप्रदर्शनम् । ४३२ २

प्रासङ्गिकं मीमांसकाभिमतशक्तिखण्डनम् । ४३२ ४

अन्यथाख्यातौ निष्कम्पप्रवृस्यनुपपत्तिरुपदोषान्तरप्रदर्शनम् । ४३३ २

ज्ञानस्य स्वाभाविक सम्वादिव्यवहारजनकत्वे लौकिकवाक्यानामप्रामाण्यानुपपत्तिदोषः । ४३४ १

पुरोवर्तिरजततादात्म्यख्य विषयत्वसम्वादन्यथाख्यात्यनुपपत्तिरित्याशङ्का । ४३४ २

इच्छाप्रयत्नजनकत्वाद्जनस्यैव तः त्र विषयतेति लमाधानम् । ४३५ ४

भ्रमस्थलेऽसतो रजतस्याप्रकाशत्व साधकानुमानस्य दृष्टान्ते साध्यविकलतया

पक्षताव्याघातेज व निरालः! । ४३७ १

प्रत्ययमात्रे यथार्थत्वलाधकहेतोरुपाधिदानेन दूयणम् । ४३९ ३

सर्वत्रारोपे सारूप्यग्रहः कारणांमति मतस्य खण्डनम् । ४४१ १

साद्दश्यानपेक्ष एब शार्वर नील तम इत्यादिभ्रम इति वर्णनम् । ४४२ १

तमसो भावत्वात्सारूव्यहेतुको भ्रम इति मलेन तमसो

भावत्वसाधकानुमानप्रदर्शनम् । ४४३ १

उक्तानुमाननिरासपूर्वकन्समसोऽभावत्वस्थापनम् । ४४२ २

तमसो भावत्वाभावे उदयनसम्मतिस्तस्य विधिमुखत्वाभिमाने प्रयोजककथनं च । ४४५ ३

नीलारोपात्तमः प्रत्यये दोषाणामालोकानपेक्षत्ये दृष्टान्तः । ४४७ १

थनम् । ४४७ ५

आरोपितं नीलं रूप तम इति कन्दलीकारमत निरासः । ४५० १

      ( २८ ) अनध्यवसायपरीक्षाप्रकरणे ---

वैशेषिका भिमतानध्यवसायाख्याविद्याविषयस्याभावात्तदसत्वाक्षेपः । ४५१ १

अनध्यवसायविषयप्रदर्शन पूर्वक मुक्तक्षेपखण्डनम् । ४५२ ४