पृष्ठम्:न्यायलीलावती.djvu/३२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
न्यायलीलावतीकण्ठामरण-सविनतिप्रकारोद्धासता


 विपर्यये बाधकात्प्रतिषन्धनिश्चय इति चेन्न, अहेतुकस्य कादाचित्कत्वे बाधकाभावात्‌ । शशविषाणमहेतुकं कादाचित्कं स्थादिति षिपक्षे बाधकमिति चेन्न, सद्विशेषस्याहतुकस्य कादाचित्कत्वं भविष्यतीति शङ्कायास्त्वनिराकरणत्‌ । यथा च सहेतुकत्वाविशषे[अपि] कस्यचित्रतीतिरूपतवपग्रपीतिरूपत्वं च कस्यचित्तथाऽहेतुकत्वेऽपि [कस्यचित् ] कादाचित्कस्वमकादाचित्कत्वं च स्यचिद्धविष्यतीति । तथा च क्षित्यादिकं सकलहेतुरहितमेवास्तु । न चानौपाधिकत्वमपिद्धम्‌, न तावव्घक्ति-


न्यायङलवतीकण्ठाभरणम्‌

प्वादिगतमहेतुकत्वमकादाचित्‌कत्वं च योग्यं येन॒ तदेकतरात्यन्ताभावसामानाधिकरण्यमन्यतरस्य व्यभिचारो योग्यः स्यादिस्यर्थः। नन्वहेतुकत्वाकादाचित्‌क[त्व?]योरपि व्याप्तिग्रहे किञ्चिद्विपक्षबाधकं भविष्यतीत्याह--विपर्य्यय इति । [अहेतुकमपि कादाचित्कं स्याहित्यत्र विपक्षे बाधकं नास्तीत्याह-नेति। क्कचित्‌ पाठः।] अहेतुकत्वाकादाचित्‌कत्वयोरपि व्याप्तिग्रहे न विपक्षे बाधकमस्तीत्याह-- नेति। अखदहेतुकं कादाचित्कं स्यादिति विपक्चवाधकं शङ्कते--शशेति । सत्त्वे सत्यहेतुकत्वस्य न कादाचित्‌कत्वग्याप्तौ विपक्षबाधकमित्याद- नेति । सदेतुक्वाविरेषेऽपि ज्ञानाज्ञानरूपद्वैराश्यवदहेतुऽपि कादाचित्‌कत्वकादाचित्‌कत्वरूपद्वेरादयं स्यादिति विकल्पस माजात्या त्वमिवाऽहमपि प्रत्यवस्थातुं शाक्य पवेत्याह--तथा चेति । अन्वयग्यतिरेकोपकरम्मे योग्यायोग्योपाधिनिरासे च नावदयमेवानुकूलतर्कापंक्षा तद्पेश्चायां वा कारणान्तरवव्‌ कर्त्तुरपि कारणत्वेनावश्यापेक्षा तदभावे कार्य्याभाव एव । तदुक्तम्‌[१]-“अनुक्लस्तु तर्कोऽत्र कायलोपो विभूषणमिति भावः । ननूपाधिनिरासे सत्येवं स्यादपिनतु धरकुते तदभाव इत्याशङ्क्याह-न चेति । काय्यत्वेन सकर्त्तुकत्वे साध्ये न तावदेतद्घरत्वमुपाधिः घटान्तरे साध्यान्या-

न्यायलीरावतीप्रकाशः

नुपकम्सस्य व्यभिचारः सर्वायुपकम्मस्य चासिद्धिरित्यर्थः। विपर्यय


  1. कुसुमञ्जलौ ५।३