पृष्ठम्:न्यायलीलावती.djvu/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
न्यायलीलावती


भेदा उपाधयः सामान्यव्याप्त्युच्छेदग्रसङ्गात्‌ । न चावान्तरजातिभेदा घटत्वादय उपाधयः । तेषां परस्परन्यभिवारित्वात्‌ व्यक्ति मेदवत्‌ । नाऽप्यतीन्द्रियो विरेषः । कार्यविरोषा्कारणविशेषानुमानोच्छेदभ्रसङ्गात, धूमे[ना]ऽपि द्हनादुमाने वथामूतोपाधिरङ्काया अनिवारणात्‌ । न च ररीरिकार्यत्वमुपाधिः । उमयोरनुपरुभ्यमानव्याभिचारयोः समानयोगक्षेमत्वेनोपाध्युपाधि-

न्यायरीरावतीकण्ठाभरणम्‌

पकत्वात्‌ । नापि घटत्वं पटादौ साध्याव्यापकत्वात्‌। अतीन्द्रियोपाधिशङ्कायां सकरानुमानाच्छेद्‌ इत्यथैः । ननु शरीरिकार्य्यत्वं साध्यव्यापकं पष्ठ एव साघनाञ्यापकमिनि स पवोपाधिः स्यादित्याशङ्कयाह -न चेति । साध्याव्यापकाठयाप्यत्वेन हेतोः साध्याग्याप्यत्वं यथा त्वदभिमतं तथा साध्यव्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वं कथं न स्यात्‌ व्यात्तिग्राहकस्योमयत्रापि तुल्यत्वात्‌ । न चैवं खन्दग्धोपाधिः स्यात्‌ हेतोः साध्यव्याप्यताया एव विपक्चवाधकतर्केण परिच्छिन्नत्वादित्यर्थः । नन्वेवं मित्रातनयत्वस्य श्यामत्वे साध्ये शाकाद्याहारपरिणाम उपाधिर्न्न स्यात्‌ तुल्ययोगक्षेमत्वादित्या्च्कयाह ~न चेति । वैधकादौ पैत्तिकमनुजदयामत्वं प्रति शाकपाकजन्यत्वस्य व्यापकस्वेन परिच्छिन्नत्वात्‌ न तुल्ययोगक्षेमत्वावकाश

न्यायलीलावतीप्रकाशः

इति । अहेतुकस्य कादाचित्कतापत्तेरिर्त्य्थः । सामान्यन्याप्तीति । धूमस्यापि बह्निना व्याप्तौ धूमविशेष एवोपाधिः स्यादिति न धूमसामान्यमग्निं गमयेदित्यर्थः । परस्परेति । साध्याव्यापकत्वादित्य्थैः । नाप्यतीन्द्रिय इति। साध्यव्याप्यताप्रयोजकः साधननिष्ठ इत्यर्थः । उमयेरिति। यद्यप्युमयोः साध्योपाध्योर्व्यभिचारानुपरभ्मेऽपि साधनस्य

न्यायलीलवतीप्रकाशविवृतिः

अहेतुकस्येति । भावस्येति शेषः । उभयोरिति सप्तमी । साधनसाध्ययोहरिल्यर्थः। साध्योपाध्योरिति षष्ठी । तेन साधने साध्यव्यसिचारानुपम्मे सध्ये चोपाधिव्यभिचाराञ्चपकम्मेऽपीत्यर्थ; । साधन-