पृष्ठम्:न्यायलीलावती.djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
विषयानुक्रमणिका ।


विषयः ।    पृ०  पं०

विषयस्य प्रकाशेन सार्धे विषयविषयिभावसम्बन्धस्य खण्डनम् । ४६४ ३

असम्बद्धस्य सम्बद्धव्यवहारजनकत्वनिरासः । ४६४ ७

तन्निरूपणाधीननिरूपणत्वतह्मपदिक्ष्यमानत्वादिरूपविषयत्वपदार्थखण्डनम् । ४६४ ९

विषयित्वं ज्ञानस्वरूपं विषयत्वं च नीलादिरिति नैयायिकमतनिरासः । ४६५ ९

यस्प्रकाशते तद्विज्ञानमिति बौद्धानुमाने साध्याविशिष्टत्वशङ्का

तन्निरासश्च । ४५६" १४

ज्ञानस्य बाह्याभेदपक्षे प्रकाशस्य नीलगोचरत्वं किमिति

विकल्पद्वारा बौद्धमतखण्डनम् । ४६६ ७

प्रकाशविशेषरूपत्वं प्रकाशे नीलगोचरत्वमिति बौद्धाक्षेपस्य

विकल्पपूर्वकं समाधिः । ४६७ ४

नीलरूपासम्बन्धे तस्य प्रकाश इति व्यवहारः कथमिति

बौद्धाक्षेपखण्डनम् । ४६८ १

ज्ञानरूपं नीलविषयत्वं चेज्ज्ञानस्यापि नलिवत्सर्वसाधारण्यापत्तिरिति

साधारण्यशब्दार्थाविवेकपूर्वकं वर्णनम् । ४६८ ६

प्रकाशमानत्वहेतोर्व्याप्यत्वासिद्धत्वादिदोषापादनम् । ४६९ ३

सहोपलम्भनियमाज्ज्ञानविषययोरभेद इति आक्षेपस्य

खण्डनम् । ४७० ३

       ( ३० ) योगिप्रत्यक्षपरीक्षाप्रकरणे -

अध्यक्षादिभेदेन विद्याविभागः ।

सर्वज्ञेश्वरयोग्यादिसिद्धावाक्षेपः । ४७१ १

सर्वज्ञसाधकस्य परमाणवः कस्यचित्प्रत्यक्षा इत्यनुमानस्य

प्रतिक्षेपः । ४७१ १

वेदनतारतम्यं क्वचिद्विश्रान्तमित्यनुमाने दूषणप्रदर्शनम्। ४७३ २

उक्ताक्षेपलमाधानार्थ परमाणुनां प्रत्यक्षत्वसाधनम् । ४७५ ३

परमाणवः कस्यचित्प्रत्यक्षा इत्यनुमाने रूपवत्वमहत्वादेरुपाधित्वखण्डनम । ४७६ १

परमाणुप्रत्यक्षनायां प्रत्यक्षलामग्भ्यधीनत्वस्योपाधित्वनिरालः । ४७८ १