पृष्ठम्:न्यायलीलावती.djvu/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
विषयानुक्रणिका ।


विषयः ।   पृ०  पं०

परमाणुचाक्षुषत्वे रसे चाक्षुषत्वप्रसङ्गनिवारणम् । ४७९ १

करितुरगादावापादित सार्वज्न्यापत्तिनिरासः । ४७९ ४

योगी न सर्वज्ञः प्राणित्वादहमिवेत्यनुमानस्थ कीर्तिबौद्धो न

बौद्धमतज्ञः प्राणित्वादिति द्दष्टान्तपराहतत्ववर्णनम् । ४८० २

योगिसिद्ध्युपसंहारः । ४८० ६

लौकिकाध्यक्षविभागः । ४८१ १

      ( २१ ) निर्विकल्पकपरीक्षाप्रकरणे -

निर्विकल्पकाध्यक्षलक्षणम् । ४८१ १

वाच्यवाचकतादात्म्यान्निर्विकल्प कसिद्धावाक्षेपः । ४८१ २

अयं पुरोवर्ती घटशब्द इत्यननुभवादुक्तांक्षेपसमाधानपूर्वकं

निर्विकल्पकसाधनम् । ४८२ ७

उपनीतः शब्दोऽध्यक्षे भासत इत्याचार्यबौद्धमतखण्डनम् । ४८३ १

शब्दसंसर्गस्य प्रत्यक्षगोचरत्वनिरासपूर्वकं तत्र शब्दस्मरणमात्रमिति कथनम् । ४५४ १

      ( ३२ ) सविकल्पकपरीक्षाप्रकरणे -

सविकल्पकाध्यक्षलक्षणकथनम् । ४८५ ५

सविकल्पकस्याध्यक्षत्वे बौद्धविप्रतिपत्तिनिरासः ! ४८६ १

सविकल्पकस्याध्यक्षत्वेऽभिलापसंसर्गयोग्यताया बाधकत्वमिति तन्मतखण्डनम् । ४८६ ३

विरुद्ध धर्माध्यासात्प्रत्यभिज्ञानस्यैवास्यासिद्धिरिति सौगतोक्त्ते: खण्डनम् । ४८७ १

      ( ३३ ) अनुमानपरीक्षाप्रकरणे-

अध्यक्षभिज्ञानुमानस्यासिद्धेर्नानुमानं विद्येत्याक्षेपश्चार्वाकाणाम् । ४८६ १

जातिव्यक्त्यन्तर्भावेण प्रतिबन्चासिद्धेरनुमानासिद्धौ

हेतुत्वकथनम् । ४८६ २

सहचरितधूमसम्वेदनादग्निस्मरणमात्रेण तत्र वन्ह्यार्थि

प्रवृत्तिरिति चार्वाक मतोपसंहारः । ४९१ १

चार्वा कोक्तार्थस्या प्रत्यक्षत्वात्सांशयिकत्वाभावाच्चानुमानं विना

सिद्ध्यसम्भवादनुमानसिद्धिरिति अभिप्रा येण पूर्वपक्षखण्डनम् । ४९१ ५