पृष्ठम्:न्यायलीलावती.djvu/३७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
न्यायलीलावती


मेलकेन वा द्रव्यचतुष्टयादत्तित्वात्‌[१] । न च मनसा सिद्धसाधनम्‌ ।


न्यलीलावतीकण्ठाभरणम्‌

नुमाने विशेषगुणशचून्यत्वविष्टम्भात्‌ कथञ्चिदाषङ्का । न चेति ।

न्यायलीखावतीप्रकाशः

दिति । आनन्त्येऽप्येकधर्मावच्छेदेनैक्यादित्यथैः । बाधितमिति यथाश्चुते इषणम्‌। यदा र्वाकाश्च विम्वविभुवृत्तिव्यतिरिक्तविशेषगुणशून्यमात्रवृत्तिद्धित्वभ्यापकत्रित्ववत्‌ [२]स्पदोशून्यनित्यद्रव्यत्वादित्यत्रतात्पयँ कल्प्यते तदा न वाधः । पृर्वौक्तानुमानेऽन्यस्य दूषणं दूषयति~न

न्यायलीलावतीप्रकाशाविक्तिः

तत्तद्णुत्वत्वादौ व्यभिचार इति जातिपदम्‌ । मात्रपदं तु यद्यस्ति तदा स्वरूपनिर्वचनपरम्‌ । आनन्त्येपीति । एवं च मूले कल्पनमित्यनन्तरं दो षायेति शेष इंति भावः । "द्रभ्यचतुष्टयवृत्ती" ति मुलं तस्य विशेषगुणशून्यद्रव्य च तृष्टयत्तीत्यर्थस्तेन नात्मवृत्तितया सिद्धसाधनम्‌ । विभ्विति । विभ्वविभुवृत्तिरिक्तं विशेषगुणशुन्यमात्रवृत्तित्रित्वन्यापकं च यञ्चतुष्ट्व तद्वत्त्वं साध्यम्‌ । अन्न मनोमान्रवृत्तित्वव्यापकचतुष्ट्वेन सिद्धसाधनमतो व्यातिष्रिकतान्तं विशोषणम्‌ । तत्रापि इष्टान्तलाभार्थं विभुपदं बाधवारणाय चाविभुपदम्‌ । विशिष्टाभावश्चोभयथापि विशोषपदत्यागेऽप्रसिद्धिरिति तदुपादानम्‌ । दिक्कालात्मवृत्तित्रित्वव्यापकचतुष्ट्वेन सिद्धसाधनमिति मान्पदृमः । यद्यपि दिक्कालयोरन्यतरमान्रनानास्वमेवं सिध्यति तथापि मृलोक्तबाधनिराकरणं तावतापि भवस्येवति तात्पर्यम्‌ वस्तुतस्तु परस्परसमानाधि क्ररणद्वव्यविभाजकोपाध्यसमानाधिकरणविेषगुणशून्यमात्रवृत्तिनानानरित्वव्यापकविभ्वविभुद्न्तिवयतिरिक्तनानाचवुष्टुवत्त्वं साध्यम्‌ । विशेषगुणपदं च ज्ञानपरमतो न द्दष्टान्तासिद्धिः । अत एव द्वित्वन्यापकेत्यपि पाठः सङ्गच्छते । तथा सति कालयोर्दिशोश्चासिद्धेः । स्दीशल्येति । अत्र स्पर्शशून्यद्रस्यत्वान्नित्यद्रव्यत्वादिति हेतुद्वयमन्यथा व्यर्थतापत्तेः । अत्रानुत्पन्नचतुष्ट्वनष्टघटे व्यभिचार इत्याघं गुणादौ व्यभिचार इति द्वितीयं विशेषणम्‌ । न च विरुद्धस्पर्शवदारन्धद्रव्ये प्रथमहेतौ ग्यभिचारः । दन्यप्रत्यक्षत्वानुरो-


  1. ०ष्टयवृत्तिस्वाभावात् ।
  2. त्रित्वन्यापकचतुष्ट्ववत्‌ स्य० ।