पृष्ठम्:न्यायलीलावती.djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
विषयानुक्रमणिका


बिषयः ।   पृ०  पं०

       ( ३६ ) परामर्शपरीक्षाप्रकरणे--

व्याप्तिपक्षधर्मताज्ञानाभ्यामेवानुमितिनिष्पत्ति सम्भवे

किं तृतीयलिङ्गपरामर्शेनेति मीमांसकाशङ्का । ५२३ १

व्यभिचारशङ्काया अनुमितिप्रतिबन्धकत्वात्तन्निरासाय

तृतीयलिङ्गपरामर्शावश्यकतेत्याशयेन समाधानम्। ५२५ १

       ( ३७ ) शब्दभङ्गमकरणे--

स्मारितार्थसंसर्गविज्ञप्तिपूर्वकाणि पदानीत्यनुमनिनैव

शब्दसाध्यपदार्थ संसर्गसिद्धि सम्भवाच्छद्वस्य न मानान्तरत्वमिति प्रतिपादनम् । ५२६ १

निराकाङ्क्षवाक्ये व्यभिचारनिरासः । ५२८ १

संसृष्टार्थपरत्वज्ञानस्य ज्ञाततात्पर्यस्यार्थप्रतीतिकारणत्वाङ्गीकारः । ५३० १

संसृष्टार्थपरत्वावधारणहेतुकथनम् । ५३० २

       ( ३८ ) उपमानभङ्गप्रकरणे-

यो यत्रासति वृत्यन्तरे प्रयुज्यत इति व्याप्याऽनुमानेनैव पराभिमतस्य

गवयत्वेन प्रवृत्तिनिमित्तेन गवयपदवाच्योऽयमिति उपमानफलस्य सम्भवान्नोपमानं

प्रमाणान्तरमिति व्यवस्थापनम् । ५३२ १

अनुमान प्रयोगः । ५३२ ८

उक्तानुमानेऽसिद्धिनिरासः । ५३२ २

उपमानप्रतिक्षेपे वाचस्पतिमिश्र मतसम्वाद कथनम् । ५३३ २

अतिदेशवाक्यस्याप्तत्वेन सादृश्याप्रवृत्तिनिमित्तकत्वे निश्चिते गवयपदस्य

च सप्रवृत्तिनिमित्तकत्वे स्थिते लक्षणया गोसहरापदेन गवयत्वोपस्थितिरिति

शब्दादेव गवय शब्दवाच्यत्वज्ञान सम्भव किमुपमा

नेनेत्युदयनाचार्यमतप्रदर्शनम् । ५३३ ३

अन्वयानुपपत्तिरूपलक्षणाबीजासम्भवान्न लक्षणेत्याशयेन उदयनाचार्यमतखण्डनम् । ५३४ ८

तात्पर्यानुपपत्तिरूपलक्षणाबीजाभावादपि न लक्षणेति

कथनम् । ( प्र०) ५३७ १

तत्पिर्यानुपपर्लक्षणाबीजत्वखण्डनम् । ( प्र० ) ५३७ १८