पृष्ठम्:न्यायलीलावती.djvu/३८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३११
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


ति चेन्न, ध्वंसप्रागभावनिवृत्ते [१] र्वस्तुस्वभावत्वेन व्यावृत्तत्वादनुगतावभासविषयताविरोधात् । अर्थ [२]क्रियाजननयोग्यत्वमिति चेन्न, तदपि वस्तुस्वरूपमेव । तच्च व्यावृत्तमनुवृत्तं वा । तवाद्ये [३]अभिन्नावभासविरोधोऽन्यत्र जातित्वापत्तिः [त्तः ] । कार्योपहितं स्वरूपमिति चेन्न, अननुसंहितकार्यान्वयव्यतिरेकस्यैव नीलादिष्वभिन्नावभासदर्शनात् ।

 किं च जनकत्वं जननानुकूलसहकारित्वं [४] वा तत्स्वरूपं [५]वा । नाद्यः । सहकारि[वि]रहितेष्वपि वर्तमानप्रत्ययात । नेतरः ।

न्यायलीलावतीकण्ठाभरणम्

प्रध्वंसत्वमिति । व्योमादीनामिति [६] । व्योमादीनामपि वर्त्तमानत्वव्यवहार साधारणोऽयं धर्म्म इति भावः । स्वरूपयोग्यत्वमादाय शङ्कते---- अथ क्रियेति । अवर्त्तमानदशायां तदनुपपत्तेरिति भावः । जातित्वापत्तरिति । तथा चाभावसामान्ययोर्वत्तमानव्यवहारानुपपत्तेरिति भावः | सहकारियोग्यत्वमादाय शङ्कते - कार्य्येति । अननुसंहितेति । अननुसंहितोपाघेरुपहितवर्त्तमानप्रत्ययानुदयप्रसङ्गादित्यर्थः । शङ्कितमेव द्वयं दूषणं स्फुटयितुं पुनः शङ्कते — किं चेति । सहकारीति । यद्यपि यावत्सत्वं सहकारिसत्त्वं वस्तूनां तथापि तदप्रतिसन्धानेऽपि वर्त्तमानप्रत्ययादिति

न्यायलीलावतीप्रकाशः

दभिनवं प्रमाणमाह - एवमिति । अभिनेत्येकेत्यर्थः । जातित्वापत्तिरिति । तथा चाभावसामान्ययोर्वर्त्तमानताव्यवहारो न स्यादित्यर्थः । कार्योपहितमिति । पूर्व स्वरूपयोग्यतामादाय शङ्कितमिदानीं तु सहकारियोग्यतामादायेत्यपौनरुक्त्यम् । स्वरूपं वेति । न च भिन्नेष्वभिन्नावभासानुपपत्तेरित्यनेन गतार्थता स्वप्रतियोगिकान्योन्याभावानधिकरणत्वस्य स्वरूपत्वात् । सहकारिविरहितेप्विति । यद्यपि यावत्सत्वं

न्यायलीलावतीप्रकाशविवृतिः

स्वप्रतियोगिकेति । तथा च तद्यक्तित्वं स्वरूपत्वं इह तु तन्नियते धर्मा-


  1. ०भावत्र्यावृत्तेर्व० ।
  2. अथ क्रियाज० ।
  3. आये ।
  4. ० रिमत्त्व वा ।
  5. स्वस्पं वा ।
  6. एततमती कानुसारी पाठ आदर्शभूतेषु मूलमन्थेषु न दृश्यते ।