पृष्ठम्:न्यायलीलावती.djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
विषयानुक्रमणिका


विषयः ।   पृ०  प०

उक्तानुमाने व्यभिचारवारणाय पतनस्यार्थान्तरम् । ६३६ ४

वल्लभमते प्रत्यक्षेणापि गुरुत्वस्य साधनम् । ६३६ ५

गुरुत्वस्यातीन्द्रियत्वेऽपि तत्रेन्द्रियप्रवृत्तौ दृष्टान्तः । ६३७ १

गुरुत्वस्या प्रत्यक्षत्वेऽनुपपत्तिः । ६३७ ३

गुरुत्वस्य केवलेन्द्रियाद्यग्राह्यत्वेऽपि

योगीन्द्रियवदष्टलहायेन्द्रियग्राह्यत्वात्प्रत्यक्षत्वसमर्थनम् । ६३५ १

लघुत्वप्रतिबन्दि समाधानम् । ६३५ २

गुरुत्वस्य कारणगुणपूर्वकत्वे आक्षेपस्तरसमाधानञ्च । ६३५ ५

      ( ४९ ) द्रवत्वपरीक्षाप्रकरणे -

सांसिद्धिकनैमित्तिक भेदेन द्विविधद्रवत्वतदाश्रययोः क० । ६४० १

सुवर्णद्रवत्वस्थ तैजसत्व साधकानुमानप्रयोगः । ६४० ४

सुवर्णे क्षित्यन्यत्वसाधकानुमानम् । ६४१ ३

सुवर्णवद्रुरुत्वमप्यभौममुक्तहेतुनैव स्थादित्याक्षेपे आपत्तिः। ६४२ १

नैमित्तिकद्रवत्ववत्त्वं क्षितितेजसोरित्यत्राक्षेपसमाधानम् । ६५३ ४

      (५०) स्नेहपरीक्षाप्रकरणे-

स्नेहो जातिप्रभेद एवेति पूर्वपक्षसमाधानपूर्वकम्तस्य

गुणस्वस्थापनम् । ६४४ १

स्नेहोऽम्भस्येवेति भाष्याक्षेपस्तत्वमाधानं च । ६४५ ३

      (५१) संस्कारपरीक्षाप्रकरणे --

प्रोक्षणादावमिमन्त्रणजन्यातीन्द्रियसंस्कारस्याप्यतिरि

क्त्तस्य सत्त्वाकथं त्रिविध इति तद्विमागाक्षेपः । ६४६ १

देवतासान्निध्यस्याशक्यत्वात्तदङ्गीरेपि न निर्वाह इति

अतीन्द्रियप्रोक्षणादिजन्यसंस्कारस्यावक्ष्यकत्वम् । ६४६ ५

देवताकल्पने दोषकथनम् । ६४७ ३

मन्त्रजन्यशक्त्यङ्गीकार महाव्रतसंवादप्रदर्शनम् । ६४७ ६

बीजपूरादौ लाक्षाव सेकजारुण्यार्थमध्यतिशयस्वीकारः । ६४८ १

बीजपूरकुसुमेषु पाकरक्ततोत्पत्तावव सेकस्य निमित्तमात्रः

त्वमित्याशङ्कासमाधानम् । ६४८ ९

सेक्रमात्रेण कार्ये विशेषाङ्गीकारेऽनुपपत्ति। ६४२ ४

सेकस्य परम्परयाप्यारुण्यसम्पादकत्वाभावोक्तिः । ६४२ ५