पृष्ठम्:न्यायलीलावती.djvu/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
विषयानुक्रमणिका


विषयः ।   पृ०  प्ं०

प्रोक्षणादिजन्य पुरुषनिष्ठसंस्कारेणैव कर्मत्वोपपत्तौ किं

व्रीह्यादिनिष्ठातिशयेनेत्याशयेनोक्ताक्षेपसमाधिः । ६५० १

पुरुषनिष्ठाडष्टेन व्र्हीणां साक्षात्सम्बन्धाभावकथनम्। ६५१ १

संयोगफलाश्रयत्वेनापि वोहिमिति द्वितीया श्रुत्युपपत्तिः । ६५१ २

अभिमन्त्रितपयःपल्लवादावपि पुरुषनिष्ठ संस्कारेण निर्वाहः । ६५१ ६

वेगासिघ्घा पुनस्त्रैविध्याक्षेपः । ६५२ ६

संयोगविभागप्रबन्धेनैव रयेण भ्रमति अलातचक्र

मिति प्रतीत्युपपत्तौ कि वेगेनेति पूर्वपक्षः । ६५३ २

कर्मसन्तानजनकतया वेगानुमानमिति सिद्धान्यापः । ६५५ १

वेगशब्दवाच्यत्वेनापि न वेगसिद्धिरिति कथनम् । ६५६ २

उक्त प्रतीतौ भ्रमणैक्य प्रत्ययानुरोधाद्वेगसिद्धिरित्याशयेन

समाधानम् । ६५६ ५

शरीरे वेगं विना कर्मसन्तानदर्शनात्कर्मैव कर्मजनकं

स्यादित्याक्षेपलमाधानम । ६५९ १

      ( ५२ ) धर्माधर्मपरीक्षाप्रकरणे--

यागस्थले देवताप्रीत्यादिनैव फललाभलम्भवे किमपूर्घेनेत्याशयेन पूर्वपक्षः । ६५९ १

स्वर्गस्य देवताप्रीतिजन्यत्व साधकानुमानप्रयोगः । ६५९ २

अडष्टसाधकानुमानमानप्रयोगोल्लेख पूर्चकमुक्त्तक्षेप समाधिः । ६५९ ४

नित्यत्वादडष्टस्य कथं यागादिव्यापारतेति शंकासमाधये

कार्यत्व साधकानुमान प्रदर्शन पूर्वकं यागभिन्नकारणकल्पने

गौरवात्तन्निरासः । ६६१ १

अभ्युपगमवादेन देवताप्रीते: प्रलजनकत्वेपि मानाभावः (प्र०) ६६३ १४

धर्मापूर्ववदघर्मापूर्वसाघनातिदेशः । ६६३ २

यत्सुखम्तदभिलाषोपनीतत्वशुन्यमित्यादि तर्कसम्भवेनागमान्न परलोकसिद्धिरित्याक्षेपः । ६६३ २

उक्त्ततर्काणामाभासत्वान्नै वमित्याशयेन उत्तरम् । ६६४ ४

स्वर्गवन्नरकसाधनातिदेशपूर्वकम्प्रेतादिशरीरसाधनम् । ६६४ ७

अनुमानेन शब्दे द्रव्यत्वसाधनद्वारा तस्य गुणत्वे आक्षेपः । ६६५ १