पृष्ठम्:न्यायलीलावती.djvu/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
विषयानुक्रमणिका ।


विषयः ।   पृ०  प्ं०

       ( ५३ ) शब्दपरीक्षाप्रकरणे---

शब्दस्य स्पर्शवस्वे त्वगिन्द्रियवेद्यत्वापस्याऽस्पर्शवत्त्वे

चातीन्द्रियस्वापत्त्या परिशेषादद्रव्यस्त्वसिद्धौ द्रव्यत्वसाधकहतौ

बाध इत्याशयेनाक्षेपसमाधानम् । ६६७ ४

क्ष्रोत्रे द्रव्यग्राहकत्वमेवेति पूर्वपक्ष्युक्तानुमाने दूषणम् । ६६८ ३

शब्दनित्यतासाधकवाघुक्तानुमानग्व्रण्डनम् । ६६९ १

तथापि एकं पदमिति धीसिद्धः स्फोटात्मा शब्दो नाSSकाशगुण इत्याक्षेपस्तत्समाधानं च । ६७० ३

क्रमवद्वर्णसंह तेरेवार्थबोध इति नैयायिकमते क्रमानुपपत्त्यभिप्रायेणाशङ्का ।

पूर्वपूर्ववर्णध्वंससाहचर्यस्य पौर्वापर्यस्य वा क्रमत्वम्भवान्न तदनुपपत्तिरिति

समाधानम् । ६७० ५

       ( ५४ ) गुणविभागपरीक्षामकरणे-

न्यूनाधिकत्वाभ्यां गुणविभागे आक्षेपः । ६७३ ३

रुचिद्विरुचेरधिकस्य गुणस्य सम्भवकथनम् । ६७३ ४

दुःखस्य द्वेषेऽन्तर्भावसम्भवान्न्यूनताप्रदर्शनम् । ६७३ ६

यत्नवदालस्यं गुरुत्ववल्लघुत्वं द्रवत्ववत्काठिन्यमिति

गुणान्तरसम्भवेनाव्याधिक्यसम्भवे कथं चतुर्विंशतित्वं

गुणानामिति आक्षेपोपसंहारः । ६७४ २

रुचि - आलस्य - लघुत्व - काठिन्य - रौक्ष्यादीनामधिकानां

गुणानामन्तर्भाव कथनेनाक्षेपसमाधानम् । ६७५ ४

गुरुत्वादिप्रतिबन्दी ग्रहनिरासः । ६७९ ४

       ( ५५ ) कर्गविभागपरीक्षाप्रकरणे --

कर्मणां पञ्चत्वविभाग आक्षेपः । ६७९ १

भ्रमणत्वादीनां साङ्कर्येण जातित्वासम्भवात्कर्मत्वसाक्षाद्याव्यजातयः

पञ्चेवैति समाधानम् । ३७९ १

साङ्कर्यादेव निष्क्रमणत्वरेचनत्वाइर्दानामपि जातिवाभावप्रदर्शन पूर्वकन्तेषां

निष्क्रमणादावन्तर्भावकथनम् । ६८० १

उत्क्षेपणत्वादीनां जातित्वव्यवस्थापनम् । ६७१ १

र्कमत्वव्याप्यगमनत्वज्ञातौ प्रमाणकञ्चनम् । ६७३ ९