पृष्ठम्:न्यायलीलावती.djvu/४७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती त्वपञ्चत्वाद्यपेक्षया परापरव्यवहारानुपपत्तेश्च । चतुते त्रित्व - चत्वायपेक्षया बहुत्वमलपत्वं च तयवहाररानिमित्तमिति चेत्, न, चतुष्वे वहुत्वाल्पत्वयोरभावात् । परसंख्यावच्छिन्नत्वं भूय- स्त्वमिति चेत्, न, संख्यायाः स्वाभाविकपरत्वाभावात् । आरो पितत्वेऽपि कचिद्वास्तवपरत्वस्वीकारात | संख्यायाः प्राथम्य मपरस्त्रं पश्चाद्भावश्च परत्वमिति चेत्, न, परत्वापरत्वेतरस्य ४०२ न्यायलीलावतीकण्ठाभरणम् न चतुष्व इति । यत्र चत्वार एव वस्तुगम्यसंयुक्तसंयोगास्तत्र परत्वाप- रत्वं च त्रित्वपञ्चत्वापेक्षया दृष्टं तन्न स्यादित्यर्थः । तत्रापि बहुत्वाल्प स्वे अपेक्षित तदेव विशिष्टचित्रव्यवहारा येत्याह - नेति । संख्याया इति । ननु - न्यायलीलावतीप्रकाशः वव्यापकात्यन्ताभावप्रतियोगिनी सा तदपेक्षयाऽपरा | तथा चारो. पितसंख्ययैव परापरव्यवहारः स्यात् । अत्राहुः | परत्वापरत्वे एक वृत्तितया प्रतीयमानतया व्यासज्यवृत्तेः संयोगाद्भिद्येते संयोग. भेदापरिगणने परापरव्यवहारश्च न स्यात् । किञ्च संयुक्त संयोगाल्पी यस्त्वभूयस्त्वेनाकाशाद्यपेक्षया तेषामविशिष्टत्वादतीन्द्रियत्वाच्च । किन्तु मध्यवर्त्यालोकापेक्षया । तथा वैकदिगवस्थितयोरेच द्वयोरे. न्यायलीलावतीप्रकाशविवृतिः 1 . संयोगस्य व्यासज्यवृत्तित्वेऽपि इन्द्रियसंयुक्तोऽयमितिवदेकत्रापि प्रतीतिः सम्भवत्येव । किञ्च समवायेन व्यासज्यवृत्तित्वेऽपि दिशा सम्बन्धनैकत्र प्रतीतिरस्तु इह संयोग इति प्रतीतिवत् । अतो युक्त्य न्तरमाह — संयोगभेदेति । तथा च तद्भूयस्त्वविषयत्वेन नान्यथा . सिद्धिरिति भावः । नन्विदमध्ययुक्तं विशेष्यभेदपरिगणनेsपि सामा. न्यतः परिगणनात् । अन्यथा परत्वोत्पत्तिरपि न स्यानियामकाभा- वात् । न च स्वभावविशेष एव नियामक इत्यग्रे म्फुटमिति वाच्यम्, विषयकृतस्य तस्याभावाज्जातिकृतस्य च जातिसङ्करदुष्टत्वादित्य- रुचेर्युक्त्यन्तरमाह - किञ्चति । ननु द्वणुकाद्यपेक्षया तद्वाच्यमतो नावि शेष इत्यत आह - अतीन्द्रियत्वाच्चत। तथा च न प्रत्यक्षायाः परत्वादि• प्रतीतेस्तेनान्यथासिद्धिरिति भावः । किन्त्विति । त्वया वाच्यमिति