पृष्ठम्:न्यायलीलावती.djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

उत्क्षेपणत्वादीनामपि साङ्कर्यसम्भवाज्जातित्वाभावादुपाधिपञ्चकेनापि

विभागोपपादकं मतान्तरम् । ६७३ ३

      (५६) सामान्यतद्विभागपरीक्षाप्रकरणे-

गौरित्यभिन्नाकारानुभवस्य विकल्पासहत्वात्लामान्यसद्भावे

बौद्धानामाक्षेपः । ६८५ १

असत्यभेदप्रतिभाले शब्दव्यवहारानुपपत्तिरिति सिद्धा

न्ति खण्डन पूर्वक मनुमानेन जातीनामसत्त्वं साधनम् । ६८७ १

अतव्घावृत्तिरेव सामान्यमिति पूर्वपक्षिमतखण्डनम् । ६८७ ६

जात्य सत्वसाधकहेतो र्बाधितत्वासिद्धत्वकथनम् । ६८८ ४

गोत्वस्य पिण्डमात्रवृत्तित्वेऽनित्यत्वापत्तिवारणम् । ३८९ ३

नित्यतासर्वंगततयोर्भेदः । ६८९ ५

सर्वंगतत्वशब्दार्थविचारः । ६८९ ६

गोत्वादिजातेः गोभिन्नपिण्डावृत्तिन्न सर्वगतत्वम् ६९१ ६

परापरभेदेन सामान्यविभागः । ६९१ ८

सत्पदसंकेतो प्रमितत्वोपाधिनिबन्धनो न सत्तानिबन्धन

इत्यभिप्रायेण सत्ताया आक्षेपः । ६९२ १

प्रमितसमानपदार्थेषु भावाभावव्यवहारवैचित्र्यास्यथानुपपत्त्या

सत्तासाधनपूर्वक मुक्ताक्षेपसमाधानम् ६९२ ७

प्रमितत्वस्य भावव्यवहारगोचरत्वाद्भावविरोधित्वस्य चाभावव्यवहारगोचरत्वान्न

सत्तासिद्धिरिति समाधानम् । ६९३ २

सत्तासाधकानुमानप्रयोगः । ६९४ २

रजतत्व कलशत्ववत्परापरव्यतिरिक्तस्य सामान्यस्य

सम्भवात्कथं तद्द्वैविध्यमित्याक्षेपः । ६९६ १

परस्परपरिहारवतोः सामान्ययोः समावेशे

तदतज्जातीयविरोधोच्छेदापत्त्याऽतिरिक्तसामान्यर्खडनम् । ६९६ २

परापरातिरिक्तजात्यङ्गीकारेपि न दोष इत्यभिप्रायेण

समाधानान्तरम् । ६९७ ४

      (५७) विशेषपरीक्षाप्रकरणे -

विशेषसाधकानुमानप्रयोगः । ६९८ ३

प्रकारान्तरेण तत्साधनम ६९९ २