पृष्ठम्:न्यायलीलावती.djvu/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्यायलीलावती ४०६ परत्वं पश्चादुत्पन्नत्वमपरत्वमिति तत्कणभक्षपक्षाक्षमामात्र विजू- म्भितम् । पूर्वपश्चाद्भावस्य परत्वापरत्वातिरिक्तस्य निर्वक्तुमश- क्यत्वात् । यथा चैतत्तथाऽस्माभिरपीश्वरसिद्धायुक्तम् । [ इति परत्वापरत्वे । ] न्यायलीलावतीकण्ठाभरणम् अक्षमेति । परत्वापरत्वयोरेककालिकयोरेवमपि समर्थनादित्यर्थः । परत्वापरत्वयोरनुमानम्, - घटः संयोगासमवायिकारण कैकवृत्ति- गुणद्वयवान् मूर्त्तत्वात् पार्थिवपरमाणुवत् । ननु परत्वाधाराभि- मतसमानकालीनपदार्थध्वंस समानकालत्वमपरत्वमपरत्वाधाराभिम समागभावसमानकालीनत्वं च परत्वमतस्तत् किं कालिकाभ्यां ताभ्यामत आह - यथा चैतदिति । प्रागभावप्रध्वंसाप्रतिसन्धानेऽपि प रापरव्यवहारदर्शनान्नैवमिति भावः । न्यायलीलावतीप्रकाशः किन्ताभ्यामित्यत आह - यथा चेति । प्रागभावोत्पत्त्योस्तदानीमतीत- त्वेन परत्वापरत्वयोर्वर्त्तमानताभानानुपपत्तेरिदानीमय मेतस्मात्पर इ- ति वर्त्तमानतानुभवात् प्रागभावादेरवध्य निरूप्यत्वेन परत्वादेश्चाव. धिनिरूप्यतया तद्भिन्नत्वाच्च नैवमिति भावः । परत्वापरत्वयोरनुमान. मध्याहुः :- घटः संयोगासमवायिकारणकैकवृत्तिसमानाधिकरणगुण. न्यायलीलावतीप्रकाशविवृतिः तरकालान्वयि । प्रागभावोत्पत्योरिति । वस्तुतः प्रागभावत्वाद्यप्रतिस न्धानेऽपि परत्वादिप्रतीतेरतिरिक्तगुणसिद्धिः । किञ्च प्रतीतेरखण्डगु. साध्यत्वे लाघवमिति प्रागुकमेव । किञ्च मूलकृन्मते महाप्रलयो नास्त्येव येन महाप्रलयावृत्तित्वेन प्रागभावनिर्वचनं स्यादिति प्रति योग्यन्यूनेत्यादिना परस्त्रगणैध तन्निर्वचन मिति तदसिद्धौ तदप्य सिद्धमित्यभिमानमिति सङ्क्षेपः । उक्तयुक्त्यनवष्टम्भेऽनुमानमप्र. योजकं तदवष्टम्भे किमनेनेत्यरुचि प्रकाशयति – आहुरिति । इति । नोदनजन्यकर्मणा परत्वापरत्वयोरन्यतरेण ति चरमगुणपदम् । संयोगजसंयोगेनोक्तन कवृत्तीति | रूपादिना उक्तेन चार्थान्तरमिति यिकारणकेति । तथाप्यदृष्टवदात्मसंयोगमादाय - चार्थान्तरमि- चार्थान्तरमित्ये संयोगासमवा- तदोषतादव.