पृष्ठम्:न्यायलीलावती.djvu/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४०९ तत्राविद्या संशयविपर्ययस्वमानध्यवमायलक्षणा | तत्र न ताव- त्संशयस्योभयविधिर्विषयः । पुरुषः स्थाणुश्चेति समुच्चयप्रसङ्गे विकल्पानुपपत्तेः । नाप्युभयनिषेधः । स्थाणुर्न पुरुषो नेतिमती- तिप्रसङ्गात् । नाप्यन्यतरनिषेधः । स्थाणुरेवेत्यवधारणप्रसङ्गात् । न्यायलीलावतीकण्ठाभरणम् वा, इच्छासाक्षात्कारणात्मविशेषगुणवृत्तिगुणत्व साक्षायाप्यजातिम. त्वं वा । सुचीकटाहन्यायेन चरमोक्तामध्यविद्यां विभजते – तत्रेति । वि. बयापेक्षद्वारा संशयमाक्षिपति- न - तत्र न तावादति । उभयविधिरिति । उभयोः संशयको ट्यां विधिरित्यर्थः । न च विरुद्धोभयविषयत्वेन समुच्चयाद्भद- स्तथापि तर्केऽतिव्याप्तिः । उभयनिषेध इति । प्राधान्येनेति शेषः । अन्यतरे- ति । एकैकनिषेध इत्यर्थः । पुरुषत्वनिषेधपक्षे दोषमाह - स्थाणुरेवेति । न्यायलीलावतीप्रकाशः रसङ्केतितत्वस्यापि विवक्षितत्वे तत्रातिव्याप्तेः, द्वादशेऽहनि पितानाम कुर्यादिति सामान्यतस्तस्यापीश्वरसङ्केतविषयत्वात् । अत्राहु: - पर्या. यशब्दाभिधानेन बुद्धित्वं प्रवृत्तिनिमित्तं लक्षणमभिमतम् | न चेदम सिद्धं जानामीत्यनुगत बुद्धिवद्यत्वात् विशिष्टज्ञान कारणतावच्छेदकत- या निर्विकल्पकसविकल्पकलाधारणस्य तस्यावश्यकत्बाञ्च | आवद्येति । विशेष्यावृत्त्यप्रकारकं ज्ञानं विद्या यद्यत्रास्तिं तत्र तस्य ज्ञानं वा । त द्भिनं ज्ञानमविद्या | संशयमाक्षिपति-तत्रेति । उभय कोटे विधिः। विधा- नमित्यर्थः पुरुष इति । न च मिथो विरुद्धोभयावषयत्वेन समुच्चया- द्भेद: समुच्चयस्य परस्पराविरुद्धावषयत्वादिति वाच्यम्, तथापि तर्फेऽतिव्याप्तः । 'अन्यतरनिषेधः' एकैकांनषेध इत्यर्थः । स्थाणुरेवेति । ए. न्यायलीलावती प्रकाशविवृतिः · वाच्येऽतिव्यातिरिति जातिधावनामात वदन्ति । विशिष्टेति । यद्यपि न ज्ञानत्वं कारणतावच्छेदकमपि तु विशेषणज्ञानत्वं तथापि ज्ञानत्वा- सिद्धौ तदपि दुर्शेयमित तदावश्यकत्व बाधकाभावाज्जातत्वमिति भावः । विशेष्येति । निर्विकल्पकसङ्ग्रहाय नञ्गर्भता । स्मृतिसंग्रहाया. नुभवपदमपास्य ज्ञानपदम् । विरुद्धाप्रकारत्वं स्वप्नभिन्नत्वं च विशे षणमंतो नातिव्याप्तिः । संशयमिति | संशयलक्षणमित्यर्थस्ते नोपसंहारे संशयव्युत्पादनेन न विरोधः । करणभ्रमनिरासायाह - विधानमिति । वैशिष्ट्थ्रमित्यर्थः। तर्क इति । धूमवानयं यदि धूमाभाववान् स्यात् बहि- ५२ न्याय