पृष्ठम्:न्यायलीलावती.djvu/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यांयलीलावती घेरुभयनिषेधवैशिष्टयस्य विषयत्वात् । दूरत्वात्तु (१) विशेषाग्रहे स्मृतिस्तयो(२) र्भावाभावयोरारोपात् । ऊर्ध्वत्वस्यैवोभयराशिसा- ४१४ न्यायलीलावतीकण्ठाभरणम् तत्त्वस्फुरण इति दूषयति - दूरादिति । अनेन वैशेषिकमते संशयसाम ज्येवोक्ता सन्निकर्षाभावादिति दोषमाहात्म्यप्रकाशनार्थ विकल्प न्यायलीलावतीप्रकाशः तत्रातिव्याप्तिः । यद्वा एकस्मिन् धर्मिणि विरोधिनानाप्रकारकं ज्ञानं संशयः । न चैतल्लक्षणवाक्यजज्ञानेऽतिव्याप्तिः, तस्य विरोधिनानाप्र कारकत्वप्रकारकत्वात् संशये च विरोधिनोरेव प्रकारत्वात् । यद्वा विरोधिनानारूपावच्छिन्नविषयता प्रतियोगिज्ञानं संशयः। समूहालम्ब. ने तु विरोधिप्रत्येक प्रकारावच्छिन्ना भिन्नैव विषयता न तु विरोधि नानारूपं निरूपितकेति । तत्त्वस्फुरण इति दूषयति - दूरत्वादिति । विशे. बाग्रहे धर्मनिष्ठतथा व्यावर्त्तकधर्माग्रह इत्यर्थः । एतेन स्मर्यमाणारो- परूपे संशये कोटिस्मारकत्वेन समानदर्शनस्य हेतुत्वमुक्तम् । नच समानधर्मज्ञानं न संशयहेतुः, तस्य कोटिस्मरण एवोपक्षयात् तद. न्तरेणापि संशयोपपत्तेश्चति वाच्यम् | तुरगादौ वेगेन गच्छतः को- न्यायलीलावती प्रकाशविकृतिः - नानावैशिष्ट्यविषयकज्ञानत्वमेव लक्षणम् | न चोक्कतर्केऽतिव्याप्तिः । पूर्वमेव निरस्तत्वादिति भावः । ननु संशयानुव्यवसायेऽतिव्याप्तिः । तस्यापि संशयविषयवैशिष्टयविषयकत्वादित्यरुचेराह – यद्वेति । विरो. धित्वं भासमानविरोधकत्वमतो विरोधाभानकालीनस्थ नस्थाणुपुरुषसभु. च्चये नातिव्याप्तिः । संशये चावश्यं विरोधभानात् । न चानध्यव. साये अतिव्याप्तिः । विशेषतो नानाप्रकारकत्वस्य विवक्षितत्वात् । न. न्वाहार्यभ्रमातिव्याप्तिः । न चाहान्यत्वेन विशेषणमाहार्यसंशया. व्याप्तेरिति चेन्न, विरोधमानकालीन स्याहार्यज्ञानस्य संज्ञयतया सडा- ह्यत्वात् । तद्भानकालनिस्य लक्षणायोगादिति दिक् | तस्येति । एतेन संशयानुव्यवसायातिव्याप्तिरपि परास्तेति भावः । अतिरिक्तविषय- तामाश्रित्याह – यद्वेति । एकस्मिन्धर्मिणीति विशेषणं विरोधिवस्वं च प्रागिवातो न समुच्चयेऽतिव्याप्तिः । वस्तुतो विरोधिपदेन भावाभा- ( १ ) दूरादिति कण्ठागरणधून पाठ | ( २ ) स्मृतिस्थयोर्मा० ।