पृष्ठम्:न्यायलीलावती.djvu/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
विषयानुक्रमणिका ।


बिषयः ।   पृ०  पं०

उक्तानुमाने पृथक्त्वेन सिद्धसाधनान्न विशेषसिद्धिरित्यभिप्रायेणाक्षेपः । ७०० ४

समानजातिगुणादीनामणूनां द्रव्यत्वेनान्योन्यव्यावर्तकसमवायिधर्मावीरीष्टबुद्धिविषयत्वस्य

साधनात्पृथक्त्वस्याण्वन्तरवृत्तितत्साम्यान्न सिद्धसाधनमिति समाधानम्। ७०१ ५

विशेष साधकानुमानान्तरप्रयोगः । ७०३ १

      ( ५८ ) समवायपरीक्षाप्रकरणे -

ईंह तन्तुषु पट इति प्रत्यक्षस्य विचारासदत्वेन

प्रमाणाभावात्समवायसिध्याक्षेपः । ७०४ १

जातिजातिमन्तौ सम्बद्धावित्यनुभवेनापि न समवायसिद्धिरिति प्रतिपादनम् । ७०४ ६

समवायाप्रत्यक्षतयेहेतिबुद्धेर्निर्विषयत्वात्तस्याः समवायसाधकलिङ्गत्वासम्भवेनानुमानप्रमाणेनापि

न समवायसिद्धिरित्याशङ्का । ७०६ ४

जात्यादिविशिष्ट प्रत्ययस्यापि सम्बन्धान्तरस्वीकारप्रसक्तथा लिङ्गत्वाभावकथनम् । ७०७ १

विकल्पासहत्वेन विशिष्टव्यवहारखण्डनम् । ७०७ ९

अनुमानद्वारा समवायसाधनेनो काक्षेपपरिहारारंभः । ७०८ ६

गुणद्रव्यविषयबुद्धिविशेषेण विशिष्टव्यवहारसाधनम् । ७१० २

बुद्धिविशेषादेकविशिष्टव्यवहारोपपत्तौ तेन सम्बन्ध्यनुमानासंभवेपि व्यापकत्वेन

तदनुमानमिति कथनम् । ७११ १

विशिष्टव्यवहारस्याऽतीन्द्रियत्वादारोपितसमवायवत्वम् । ७१२ २

विशेषणत्व विशेष्यत्वविचारः । ७१३ १

पटवन्तस्तम्तव इत्यत्र विशेषणताविशेष्यतयोर्विवेचनम् । ७१३ ४

व्यक्तिमात्रे नित्यद्रव्येष्वभावेपि तयोर्विवेचनम् । ७१४ १

समवाये विशेष्यत्वविशेषणत्वभानस्थले तयवहारस्यौपचारिकत्वकथनम् । ७१५ १

समवायिनाविमावित्यत्र विशेषणविशेष्यभावस्यावास्तवत्वे हेत्वन्तरम् । ७१५ २

विशेषणविशेष्य शब्दयोर्नानार्थस्व समर्थनम् । ७१६ २

अतीन्द्रियनानोत्पादशालिसमवायाङ्गकिर्तुः प्रभाकारस्य मतं तन्निरासा । ७२७ १