पृष्ठम्:न्यायलीलावती.djvu/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ न्यायलीलावती रजतत्वबोधश्चान्तरालिकव्यक्त्यन्तरापरिस्फुरणं समवायाज्ञानं च तत्प्रतिपादकलिङ्गाभावात् । अविसंवादिव्यवहारजनकत्व- विशिष्टसाका रूपरूपिस होपलम्भो हि तल्लिङ्गम् । विसंवादि व्यवहारजनकयोः पीतत्वशङ्कयोः समवायाभावात् । तदविसं- वादित्वं तु प्रवृत्त्युत्तरकालगम्यम् | प्रवृत्तेः पूर्वमप्रतीतमसिद्ध- न्यायलीलावतीकण्ठाभरणम् समवायाज्ञानमत आहे - तत्प्रतिपादकेति । भ्रमस्थलेऽपि साकाङ्क्षरूप. रूपिसहोपलम्भो न तु समवाय इत्यत उक्त मविसंवादीति । 'सहोप. लम्भो' ज्ञानान्तरानन्तरितोभयोपलम्भो न त्वेकज्ञानारोहः, अन्यथा विशेषणवैयर्थ्यात् । अप्रतीतमित्यस्य विवरणमसिद्धमिति । नन्वज्ञा. न्यायलीलावतीप्रकाशः - स्यादित्यत आह - सत्यरजतेऽपीति । आन्तरालिकेति । रजतत्वानाश्रयव्य क्त्यस्फुरणमित्यर्थः । ननु सत्यरजते सन्नपि रजतत्व समवायः कुतो न न भासत इत्यत आह -समवायाज्ञानं चेति । शब्दरूपादिन्द्रिय सम्वन्धः (१) प्रत्य क्षत्वादितीन्द्रिय प्रत्यासत्तितया समवायसिद्धेस्तस्यातीन्द्रियत्वे तज्ज्ञा पकलिङ्गाभावादित्यर्थः । तदेव स्पष्टयति — अ (वि?)संवादीति। साकाङ्क्षति । अगृहीतासंसर्गत्वं साकाङ्क्षत्वं तादृशधर्मधर्मिविषयक मित्यर्थः । तच्च विसंवादिप्रवृत्तिस्थलेऽप्यनैकान्तिकमत उक्तमविसंवादीति । ताव. मात्रं समवेताकाशायुपलम्भेऽनै कान्तिकमत उक्तं साकाङ्क्षति । नत्वे- तदव्यभावतदाश्रयसहोपलम्भेन व्यभिचारि भावत्वेन विशेषणेऽपि समवायतद्वत्स होपलम्भेन व्यभिचारः | मैवम् । अविसंवादित्वस्य बाघकाभाववैशिष्ट्यात्मकत्वात् । तथा च बाघकाभावविशिष्टसाका- न्यायलीलावती प्रकाशविवृतिः रजतत्वानाश्रयेति । रजतत्वानाश्रये पुरोबर्तिव्यक्त्यस्फुरणमित्यर्थः । अ. न्यथा प्रकृतानुपयोगात् । प्रत्यासत्तितयेति । अतीन्द्रियत्वं चालौकि. कप्रत्यासत्तितया | अन्यथा ज्ञानादौ व्यभिचारादिति वदन्ति । वस्तुतो गुरुणामिदमनुमानमिति यथाश्रुतमेव सम्यक् । व्यभिचारीति । अति- ' रिकसम्बन्धजन्यत्वे साध्य इति शेषः । अविसंवादित्वस्य अविसंवा- दिव्यवहारजनकत्वस्य । तथा चेति । नच बाघकाभावादित्येव सम्यक्