पृष्ठम्:न्यायलीलावती.djvu/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती ४२२ न तु व्यवहरणीयविपर्ययानुपलम्भनिवन्धनः हारस्तन्मतिमतिक्रम्य कलसविपर्ययानुपलम्भेन । न हि घटव्यव- भवति । यदि तु न्यायलीलावतीकण्ठाभरणम् - म्भात् भवति न त्वभेदाभावस्थानुपलम्भादित्यर्थः । न हीति | घटाभा. वानुपलम्भाधीनो न घटव्यवहारः किन्तु घटोपलम्भाधीन इत्यर्थः । ननु व्यवहत्तव्याभावानुपलम्भनिबन्धन एवास्तु को दोष इत्यत आह - यदि स्विति । रजतत्त्वस्य पुरोवर्तिनि संसर्गोन गृह्यते इति त्वया वाच्यम् । अन्यथा अन्यथाख्यातिरेव स्यात् । तथा च तद्नुपलम्भबलेनासंसर्ग- व्यवहारो निवृत्तिरूपः स्यादित्यर्थः । अनिष्टप्रसङ्गमुक्त्वा तदुपकार्थ्य. न्यायलीलावतीप्रकाशः ताग्राहकमानेनावघृतत्वात् सर्वेरेव प्रथमं गृहीतत्वेन तस्य बलव त्वात तत्र बाधकं विना तद्विरोधेन कल्पनान्तरानुदयादिति । किञ्च सेवादिप्रवृर्तिस्थले रजतपुरोवर्त्तिज्ञाने कारणे रजतपु. रोवर्त्तिवद्विषयतया तद्वैशिष्टयं कारणतावच्छेदकमात्रं कल्प्यता. मुताभावः कारणं स्वातन्त्र्योपस्थितभेद्ग्रहाणां प्रतियोगितया त. द्विशेषकतया च कारणतावच्छेदकत्वमिति संशये ज्ञानवित्तिवे द्यतयोपस्थितत्वात् लाघवाच्च रजतार्थिप्रवृत्तिमात्रे वैशिष्टयं का. रणतावच्छेदकत्वेन क्लृप्तमिति न भेदाग्रहः कारणं स्वातन्त्र्या दीनां च तदवच्छेदकं कल्प्यते । न च भ्रमकल्पन | गौरवं दोषः फलमु- खगौरवस्य सिद्ध्यसिद्धिपराहतत्वेन प्रामाणिकत्वेन वाऽदूषकत्वा. दित्यस्मत्पितृचरणाः । गौरवमेव स्फुटयति – न हीति । प्रतिकूलतर्काद्यपि न तथे- त्याह — यदि स्विति । यथा रजतत्वासंसर्गानुपलम्भेन शुक्तौ रजत- त्वसंसर्गव्यवहारस्तथा रजतत्वसंसर्गानुपलम्भेन रजतत्वासंसर्ग- व्यवहारोऽपि स्यादित्यर्थः । किञ्च स्वातन्त्र्यस्येष्ट विशेषणत्वे व. णिग्वि (ग्वी?) यीस्थाभावप्रतियोगीदं रजतमिति ज्ञानादप्रवृत्यापत्तिः । न्यायलीलावतीप्रकाशविवृतिः ज्ञानवित्तीति । समचायात्मकस्य वैशिष्टयस्यातीन्द्रिय खेऽपि धर्मध मिभावात्मकमेव वैशिष्ट्यं तद्विषय इतिमतेन न्यायमतेन वा इदमुक्तम् । ननु रजतमित्येवमाकारिका स्वतन्त्रोपस्थितिरपि त.