पृष्ठम्:न्यायलीलावती.djvu/५००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४२५ असंसर्गाग्रहस्य बाधिताबाधितव्यवहारकारणत्वे व्यवहारवैचित्र्यं संवादित्वासंवादित्वरूपं न स्यादिति संवादिव्यवहारः संसर्गवि- न्यायलीलावतीकण्ठाभरणम् अबाधितो व्यवहारः संसर्गाधीन इति लिङ्गादीनां संसर्गव्यवहारजन कत्वात् प्रामाण्यमिति शङ्कते-- असंसर्गेति । संसर्मस्य वास्तवत्वावास्त न्यायलीलावतीप्रकाशः नुमानाभास उदाहृतः, यावता तत्रापि शक्यते वक्तुं यद्यसंसर्गाश्र हात्संसर्गव्यवहारः तदा संसर्गज्ञानोच्छेदप्रसङ्गः । न च बाधाबाधा- भ्यां व्यवस्थाबाधस्य विपरीतप्रमात्वे तस्यापि विशिष्टज्ञानत्वे मा नाभावात् । अत्रेोच्यते--प्राथमिक सत्यरजतप्रत्यक्षस्थले रजतत्वस्य न स्मृतिः प्रागननुभवात् ग्रहणं च तस्याक्षसंयुक्त योग्यविशेष्यर. जतसमवायेन भवद्धर्मधर्मिविषयक मेकमेवोत्पद्यते विशेष्यभानसा- मग्यून्तर्भूतत्वाद्विशेषणभानसामग्या: अगृहीता संसर्गधर्मधर्मिविष ये कैकज्ञान विषयत्वमेवं च परदर्शने विशिष्टत्वमित्यनुभवसिद्धं यथा- र्थप्रत्यक्षस्य विशिष्टज्ञानत्वमित्यनुमित्याधुच्छेद उक्तः । अथ वन्हिसं. शयानन्तरं यत्र धूमासंसर्गाग्रहाद्वहयर्थिप्रवृत्तिर्दृश्यते तत्र यदि व ह्रय संसर्गाग्रहस्तस्य व्यापारः स्यात्तदा धूमासंसर्गाप्रहात्प्रागपि प्रवृ. त्यापत्तिः संशयानुरोधेन प्रागपि सत्वात् । तस्मान्निर्वह्नौ तस्य वह्नय. नुमितिद्वरमिति नानुमित्युच्छेदः । किञ्च पर्वतेनेन्द्रिय सन्निकर्षे व न्यायलीलावतीप्रकाशविवृतिः 1 भाति : ये (सा?) चेति । तथा च यथा प्रवृत्तावसंसर्गाग्रहरूपा सामग्री तद्धेतोरिति न्यायात् तथानुमितावपीति न सामग्री वैकल्प्यमन्यथा तु प्रवृत्तिकारणतयैवान्यथाख्यातिसिद्धिरिति भावः । एवं शाब्देऽपि यो- ग्यतासंसर्गाग्रह एव सामग्री त्वदीयेति ध्येयम् । न च बाघेति । यद्यपि नैतत् प्रत्यक्षासाधारणमनुमितिशा. ब्योरप्येवमवच्छेदादिति नात्रेयं शङ्का युक्ता । तथापि संसर्ग- ज्ञानमात्रोच्छेदो यदि मूलकृतोच्यते तदैतदपि समाधानं शक्ये. तातो विशेषोच्छेद उक्त इत्यभिसन्धिः । मानाभावादिति । च तस्याप्यसंसर्गाग्रहात्मकत्वे बाधकत्वानुपपसेरिति भावः । व- न्यनुमितिद्वारमिति | यद्यपि अयं पूर्वपक्षो न मीमांसकस्य तेना- तथा ५४ न्या०