पृष्ठम्:न्यायलीलावती.djvu/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायङीलावतीकण्टामरण-स विवृतिप्रकारौ दासता ४२७

ससगांग्रस्थाविसवादिपसगेव्यवहारहेतुखाव्‌८*) । संसगंग्रहस्य च (२) विसेवादिठ्यवहारहेतुत्रे असंसगाग्रहाद वितवादिव्यवहारे व्यवहासैविन्यस्यान्यथापिद्धेः । रजतत्वतव्ज्ञकयोः संसगाप्र- हेऽपि संवादिव्यवह।रदशनेनानैकान्तिकखाच । यो यद्विलक्षण आभासः स तद्विजातीयप्रमाणप्रतिरूपकः, यथा प्रस्यक्षाभासः । शब्दाद्यामासात्‌ बिषक्षणो च शरब्दलिद्गामासौ प्रस्यक्तामापराः दिति शन्दानुमानसिद्धिरिति वेत्‌, न, विचारासह्वात्‌ । तत्सारस्यं वा तदाभास विपयंस्तब्यवहारजनकत्वं वा तद्वि

न्यायरङछलवतीकण्डाभरणम्‌ नमेवास्तु द्याह--पसणे्रहस्यति । समवायातीग्द्ियत्वपुरस्कारेणाह ~ रजतव्वेति । तद्यञ्जिका उ्यक्तिः। अनैकान्तिकत्वं तु ससर्भव्रहस्य कापि न प्रवत्तकत्व मित्व्थः । श्दानुमानयोः प्रमाणत्वं शङ्खते--यो यदिति । परत्यक्चामासाद्धिलक्षणो शाब्दानुमित्याभासो प्रत्यक्षाविजातीयप्रमा- म्यायङदवतीप्रशः पीति । वेदे नाक्नोक्तव्वस्म्भव इत्यत उक्तम्‌ अन्तरिति । किञ्च विनिगमकाभावाद्विप्सत्यमेव कुतो न स्यादित्याह संपगम्रहस्य चे. ति । रजतलरेति । तद्यक्जिक्रा रजतत्व खमवायिनी व्यक्तिस्तद्रजतत्वं ससगस्य समवायरूपतयाऽतीन्द्रियत्वेनाह इयथः । यद्वा तद्यञ्जक पदेन या पुरोवच्विऽ्यक्त्या रजतस्वस्यासंसगं ग्रहयो विवक्षितः सेवोच्य ते। सवादिव्यवहारद्‌ शनेनेव्यत्र पुरोब्तिगोचरेणेति दर्व्यम्‌ । तद्विना-

तयेति । तदृविलक्षणप्रमाब्र्तिन्ञानत्वव्याप्यजाति मानित्य्थः । म्यायरीलावताीग्रकाशविवृतिः

सम्भवत्येवेति भावः । वेद इति । परस्येति शषः । तथा च परमतेन. वायं सिद्धान्त इति ध्वनितम्‌ । स्मृतिषन्तनिति मूलम्‌ । स्यतेः सन्तानं यत्रेति पदाथ एवोक्तः । वशेषण ताख्यः स्म्बन्धस्तज्रापि गद्यत इति मतेन व्याचष्ट--यदरेति । सवादित्वाथंमाह--युरोवर्चिगाचरेणति । तद्विरक्षभेति। पवञ्च सृठे अमाक्षपदेन ज्ञानमुक्तपिति भावः । सत्लाददयस्येत्या-

(१) ०नाएर्मत्यव ° । °दिन्यव० । (२) ण्स्यवावि०।