पृष्ठम्:न्यायलीलावती.djvu/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ न्थायलीकावती

कसं येन वा निरूपणं तस्य तद्विषयात्‌ । कारणमेव साक्षा.

न्यायलीखवतीकण्डाभरणम्‌ यद्यपि यत्रेति विषयसप्तमी । येन वेति । तद्धिषयत्वमेव तन्निरूपकमि- व्युभयज्ात्माश्रयः, भ्यवहाराजनकमुपेक्षाज्ञानमिति तत्राव्यातिस्तथापि विषयत्वं ज्ञानस्व रूपमेव । नलु स्वरूपस्य विशषाद्‌ घटज्ञानं पटविषय- कमपि स्यादिति चेन्न, स्वरूपस्यैव विलक्षणत्वात्‌ । न हि यद्‌ घर ज्ञानस्वरूप तदेव पटक्ञानस्वरूपमपि तेषां च स्वरूपाणामननुगमेन घटाद्विना विषयेनेवानुगम।त्‌ दण्डिनी दण्डेन । नयु धमौन्तरमेव विषयत्वमस्तु यस्थाम्रहात्‌ चे्रस्य ज्ञानस्वरूपे ज्ञते चेन्नो घटे जाना- विन वेति संायः, अन्यथास्रन स्यादिति चश्च, तत्र तदीयतस्या. ग्रहात्‌ सशयः । तदीयत्वं . हि तत्सम्नद्धव्यवहारजनकत्व तच्छम्बद्ध- स्वरूपं वा । अन्यथा घरटमावभूतटयोरविं शककितयोक्ञने घटाभा. ववद्‌ भूतलभिति भरतीतिः स्थात्‌ । किञ्चैवं पदाथौन्तरमेव विषयत्वं स्यात्तच्च प्रतिषिद्धम्‌ । किञ्च विषयतापि वर्दृया सम्बन्धान्त राधीनेत्यनवस्थापात्तिः। कारणमेवेति। श्रमे चन रजतं कारणमिति न विषयः स्यादैत्य्थैः। साक्चात्कारिल्निऽप्यकारणं म्यायलीलवर्तीप्रकाशः

तेन व्यवहाराज्ञननात्‌ योग्यतायाश्च तदवच्छेदकङूपप्रहं विना जञातुमशक्यस्वात्‌ तद्विषयत्वस्यैव तद्वच्छेदकतायामात्माश्रयापत्तेः तस्माद्धमौन्तरमेर विषयत्वम्‌ । कथमन्यथा घरं जानति चै चेः किंञ्चिजान्नाति अयं च घट इति विज।नतां घटविषयकन्ञानषाश्चेत्ो न वेति खश्चयः स्यात ।

अश्राहुः । क्नस्वरूपमेव विषयत्वं न च तज्ज्ञा नस्वरूपमन्यत्‌ येनातिभ्रसङ्गः। तेषां ज्ञानानां प्रतिस्वं भेदेऽपि घटेन विषयेणाुगमात्‌ दण्डिनीव दण्डेन । यद्वा तदचचभ्यषसायक।रणत्वावच्छद्‌करू पवस्व

न्यायलीलावतीप्रकाशविगृति

पष्टविषयत्व स्यात ज्ञानरूपत्वस्याविश्छेषादिल्यत आह-न षेति! तथाच तज्जानरूपत्व तद्धिषयत्वमिति नातिप्रसङ्ग इति भावः। नन्वेवमनयुगम £त्यत आह--तेषमिति। तदनुव्यवयिति। तस्य ज्ञानस्यानुन्यवसायात्कार. णत्वावच्छेदक यद्रूपं घट।दि तदेव विषयस्तस्वमेव विषयत्वं तन्निङपक.