पृष्ठम्:न्यायलीलावती.djvu/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती विमलं जलं तिष्ठति भूपतिरितिवत् कदाचित्वालोका भावोऽधुने- त्यनेनाकारण प्रतीयत इति । न चैकवाचकावच्छेदेन (१) वस्तु प्रतिमासते, घटः कलश इति बहुशः प्रतीतेः । यदि वाssलोका- भाव एव नीलत्वं भावत्वं चारोप्यते चलनवत न च प्रतिपक्षाप्रतीता- न्यायलीलावतीकण्ठाभरणम् च्छिन्नस्य' वाव्यस्य | अत्र दृष्टान्तमाह - विमलमिति । मलाभाववदित्य र्थः । तिष्ठति | इति (गतिनिवृत्तिमा ? ) नित्यर्थः । ननु तमसो- Sमावत्वे कदाचिनिषेध मुखेनापि प्रतीतिः स्यादित्यत आह - कदाचि- दिति । ननु तमरुत्वेन भासमानमालोकाभावत्वेन कथं भासतामत आह—नहाति । स्वाभिमतं सिद्धान्तमाह - यदि वेति । मूर्त्त नीलमिति व्यपदेशमात्र मुक्कं इदानों नीलरूपभानमेवाभ्युपगम्यते । चलति तम इत्यत्र कर्म्मा रोपवदित्यर्थः । ननु यद्यालोकाभाव एव तमस्तदा न्यायलीलावतीप्रकाशः तिपत्तिक्रमकथनोपयोगिमात्रम् | विमलमिति । मलाभावमात्रम् | 'तिष्ठति' गतिनिवृत्तिमानित्यर्थः । तथा च विध्यात्मकतया वेदनमसिद्धमिति भावः | स्वामिमतमाह - यदि चेति । शब्दप्रयोगमात्रं तदा कल्प्येत यद्यारोपरूपतायामनुभवसिद्ध (यां बाधकं स्यान्न त्वेवम्, आरोपे साह- न्यायलीलावतीप्रकाशविश्वृतिः शब्दस्यात्र द्योतकत्वमेवेति नञ् पर्यायामिला पशून्यत्व मस्त्येव | तिमि - रपदमपि न नज् पर्यायोऽधिक वाचकत्वादिति न प्रकृतेऽप्यसिद्धि रिति द्रष्टव्यम् | स्वच्छत्व पर्यन्त मिति यदि विमलशब्दार्थ: स्यात्तदा तत्र भावत्वप्रतीतिः प्रमैव स्यादिति न हटान्तसङ्गतिरतो मात्रग्रह- णम् | 'वेदनं' प्रमा वेदनमात्रं च व्यभिचार्येवेति भावः । स्वाभिमतमिति । नीलत्वं तमसि न प्रतीयत एव व्यपदेशस्त्वनलिव्यावृत्तिकृत इति प्रागुक्तं तत्राऽनमिमत्या नीलत्वारोपं स्वाभिमतमाहेत्यर्थः । भावत्वारोपो यद्यपि पूर्वेणाऽपयुक्तस्तथापि पूर्वतरेण नोक इति तत्रापि स्वाभिमतत्वविशेषणाऽविरोधः आरोप इति एतच्च वस्तुगतिमति (भि?) सन्धाय 1 वस्तुतो यथाकथञ्चित्सा ( १ ) न हीति कण्ठाभरणधृतः पाठः | ०च्छेदेनैव व० ।