पृष्ठम्:न्यायलीलावती.djvu/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४५१ अनध्यवसायोऽपि समुश्चिताशेप विशेषविषयो वा वाथ्यो, व्याप्तिबोधवत्, अनिश्चितकविषयो वा, असमुच्चितनानाविषयो - न्यायलीलावतीकण्ठाभरणम् ल्पयति — अनध्यवसायोऽपीति । सर्ववाचकवाच्योऽमिति वा तस्य विषयः किञ्चिद्वाचकवाच्योऽयमिति वा आत्माऽयं वा कोविदारोऽयमिति न्यायलीलावतीप्रकाशः म्यमित्यर्थः । ननु तमसः कादाचित्कत्वान्त्रात्यन्ताभावरूपत्वं प्राग. भावप्रध्वंसौ च न समानकालप्रतियोगिनौ | मैवन् | अभावसमुदा. यगोचरप्रत्यये किञ्चित्समुदायिव्यतिरेकात् कादाचित्कत्वोपपत्तेः पृथग्भूतषु समुदायिषु नेदानीं राशिरितिवत् । अधिकन्तु द्रव्यप्रकाशे विपश्चितमस्माभिः । अनुपलब्ध सपक्षविपक्षसहचारस्यासाधारणधर्मस्य दर्शनात प नसादौ किञ्चिदयमिति ज्ञानमनेककोटिक मनध्यवसायः संशयभिन्नो विषयभेदादिति तद्विषयं विकल्पयति-अनध्यवसायोऽपीति । अयं धर्मों मिलित सर्ववाचकत्राच्य इति विषय इत्यर्थः । व्याप्तीति । यथा धूमो वह्नि- व्याप्य इत्याकारे व्याप्ति हे सर्वधूमवह्निव्याप्तिर्विषय इत्यर्थः । अनि श्चितेति । अनिर्द्धारितैकवाचकवाच्यत्वं विषय इत्यर्थः | असमुच्चितेति | न्यायलीलावतीप्रकाश विवृतिः परदिनतेजसोः संसर्गाभावात् । न च दोषातनत्वं विशेषणं दिवात. नाऽवतमसाव्याप्तेः । न च अन्यून संख्प्रतेजः ससर्गाभावोऽवतमसमि• ति वाच्यम्, अनन्तदिन सम्बन्धितेजसां संसर्गाभावसत्त्वेन तथापि दिनेऽतिव्याप्तेरिति | मैवम्, आलोकाजन्यनीलविशिष्टचाक्षुव साक्षात्का रविषयत्वं तमःसामान्यलक्षणम् | वाह्यालोकसम्बलितं च तदेवावत. मसलक्षणमिति भावात् । छाया च यदि नाऽवतमसं तदा तदन्यत्वम. पि विशेषणम् | छायास्वं चालोकाजन्यगत्यारोपविषयतावच्छेदकाव. च्छिन्नभावसमुदायत्वमिति दिक् । प्रागभावेति । अन्धकारकालेऽपि देशान्तरे तत् सत्त्वादिति भावः । पृथगिति । न च तद्रव्यत्वगुणत्ववमात्रं (?) न व्यतिरेक इति वाच्यम्, तेद्देशे व्यतिरेकस्य सत्त्वादिति । अयं धर्मीति । सर्ववाचकत्याधुत्तरप्रस्थानुरोधेन वाचकवा.