पृष्ठम्:न्यायलीलावती.djvu/५२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायलीलावती वहिनियत इतिवत् पनसे सर्ववाचकाध्यवसा- अविद्यात्वव्या कोपात् । एकं वाचकमिवावाच - कमपि स्पृशतीति संविदविद्येति चेत्, न, संशयतापत्तेः । तृतीये तु संशय एवायमिति भूषणः | मैवम् । सामान्यतोऽवगते विशे ४५२ वा नाथः । धूमो यापत्तेः । नेतरः | न्यायलीलावतीकण्ठाभरणम् बेति। नाद्य इति । वह्विव्याप्योऽयं धूम इतिव्याप्तिग्रहवत् सर्ववाचक- वाच्योऽयमिति तदाकार: स्यात् स चानुपलम्भवाधित इत्यर्थः । ने. तर इति । किञ्चिदूवाचकवाच्योऽयमितिप्रतीतेः सत्यत्वात् किञ्चित् स्वेनाऽऽत्म कोविदारादिकमपि विकल्पविषयस्तथा चाविद्यात्वमित्याह- एकमिति । दूषयति-नेति । जिज्ञासालक्षणेन फलेनैव अनध्यवसायं संश- यविलक्षणं साधयति-स 1- सामान्यत इति । सामान्यतो वृक्षत्वादिना, विशेष. न्यायलीलावतीप्रकाशः एकैकवाचकवाच्यत्वं विषय इत्यर्थः । धूम इति । यथा व्याप्तिग्राहके ज्ञाने धूमत्ववाहित्वाक्रान्ताः सर्वव्यक्तयः स्फुरन्ति तथा किशब्दवा- च्योऽयं वृक्ष इत्यत्र ज्ञाने सर्ववाचकस्फुरणे सर्ववाचकश (ब्द ?) वा- च्योऽयं वृक्ष इति प्रत्यय: स्यादित्यर्थः | अविद्यात्वेति । विशेष्यावृत्य- प्रकारकत्वादित्यर्थः । तृतीये विति । एकत्र धम्मिणि विरुद्धनानाकोटि. कज्ञानत्वादित्यर्थः । सामान्यत इति । अयं किश्चिद्वाचकवाच्यो वृक्षत्वा. दिति निश्चयेsपि विशिष्यैतच्छन्दवाच्योऽयमित्यनिर्णय इत्यर्थः । ननु सामान्यतोऽवगमानन्तरं जिलासोत्तरं किंशब्दाभिलापसमयेऽ. नध्यवसाय इति विघ्नतिषिद्धम्, अनध्यवसायस्य जिज्ञासाजनकत्वेन प्राक्कालीनत्वात् नाना यदा तदेत्यनेन हि सामान्यतोऽवगमोत्तर. जिज्ञासानन्तरं किंशब्दाभिलापासमयेऽनध्यवसाय इति विमेधिकर- णस्य (१) विशिष्टस्यैव कालस्य विवक्षितत्वात् । तत्कालान्वयश्चैकदेश- न्यायलीलावतीप्रकाशविवृतिः ध्यत्वपर्यन्तधावनम् । वस्तुतः सत्वादिसर्वाधिकरणोऽयमिति विषय इत्यपि विकल्पो युज्यत एव । तत्र पनसोऽयमाम्रो. ऽयमित्या द्युल्लेखापतिरिति दूषणम् । एवमितरबिकल्पयोरपि । यदा तदेत्यनेनेति । मूलस्थितेनेति शेषः । विशिष्टस्यैवेति मूल-