पृष्ठम्:न्यायलीलावती.djvu/५२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ४५३ पतोऽज्ञाते जिज्ञासिते वाच्यविशेषे यदा किंशब्दाभिलापः, तदा- नध्यवसाय: | अव्यवस्थितनानावाचकवाच्यत्वप्रतिभा से तु संश य इति । अविद्यात्वं तु विशेषव्यवहारपरिपन्थित्वादिति म् । अनध्यवसाय: (१) ।। . रम्य न्यायलीलावतीकण्ठाभरणम् तः पनसत्वादिना । यद। तदेति । स्थूलकालोपाधिमादाय अनध्यवसायस्य जिज्ञासापूर्ध्वकालीनत्वेन उत्पत्तियोगपद्याभावात् । ननु संशय एव तज्जनकः स्यादित्यत आह - अव्यवस्थेति । जिज्ञासापूर्वकाले विरुद्ध नानाऽननुभावकत्वात् अनुभूयमानं तज्ज्ञानं विशेषतोऽनुल्लिखितनां- नाकोटिकत्वान्न संशयः किस्विदिदमित्याकारमात्रस्यैव ज्ञानस्य त. दाऽनुभवात् स चानध्यवसाय एवेति भावः । अनुल्लिखितनानाकोटि. कं ज्ञानमनध्यवसायः स च उल्लिखितविरुद्धनानाकोटिकज्ञानात् संशयाद् भिद्यत एवेति व्यधिकरणप्रकारावच्छेदाभावेऽपि विशेष. व्यवहारपरिपन्थित्वादविद्यात्वमित्याह - अविद्यात्वमिति । न्यायलीलावतीप्रकाशः द्वारापि न विरुध्यते, तथापि निश्चयसंशयभिन्ने तत्कालीनज्ञानान्तरे मानाभावः । न हि तावज्जिज्ञासा तत्र निर्णयजन्या अनुच्छेद्यत्वापत्तेः, नापि संशयात् सा कोटिद्वयानुल्लेखात् । तस्मात्संशयभिन्नं जिज्ञा साजनकमवश्यं वाच्यम् । न च संशयादभेदः विरुद्धनानाप्रकारकमे कधर्मिकं ज्ञानं संशयः विशेषतो विरुद्धकोट्यनुल्लेखात् नानध्य. बलायः अनुल्लिखितनानः विरुद्धको ट्युल्लेखे हिसः अत्र पनसस्य न किञ्चिश्वेन विरोधिनाना कोटे रुल्लेखात् । न्यायलीलावतीप्रकाशविवृतिः स्यैवेत्यर्थः । तथा च यत्र दण्डे तत्सर्व तत्र प्रथमभागेऽनध्यवसायो विद्यत एवेति भावः । कोटिद्वयेति । विशेषत इति पूरणीयम् । अनध्यव सायेऽपि सामान्यतः कोठिद्वयोल्लेखोऽस्त्येवेत्यरुचेराह -यद्वेति । (२)विरु द्धिकोटीति | नानाविरोधिकोट्य तुल्लेखादित्यर्थः । कोट्यनुल्लेखो नाना- ( १ ) इत्यनध्यवसायः | (२) इतिप्रतीकानुसारी पाठ: प्रकाशे न लभ्यते ।