पृष्ठम्:न्यायलीलावती.djvu/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वायटीटावतीकण्डामरण-सविवृतिश्रकाशोद्धासिता ४५७

स्ति घुषिः । स्वमङ्गानन्‌नकस्य संस्कारस्याटस्य वा काठविद्रेषसदहिटस्या भावात्‌ । मेवम्‌ । जाग्रसत्ययानामपि स्व-

सरमय ?)यवत्‌ पृवैपरिदवासनाजन्यत्ये(१) निद्रामिभूतान्तःकर णनत्वानिवृत्तरनवधारणात्‌ । कथं तरिं प्रथममेव जागरणगाच रपदार्थोपलम्भ इति चेत्‌, न, अनादित्वादस्य विभ्रमस्य । सजातीयावस्थापरबन्धसेबादो जनागरोऽन्यस्तु सप्र इति चेत्‌, कं साजात्यम्‌ । नाग्रसरस्ययगोचरत्वं चेत्‌, स्वम्रेऽपीदभस्तीति सजातीयपरवन्धतेवादोऽसिद्धः । प्रवन्धवाधकादिवोध्यप्रवन्धा-


म्यायलीलावतीकण्डाभरणम्‌ पादयति-- स्वेति! अदृषटसस्कारयोरन्यतरस्य।मावान्न स्वप्रधारेत्य. थः | तरिं जागरप्रत्यया अपि सस्कारसहिततादश्ञमनोजन्या प्ठेति सिद्धोपष्ुतान्तःकरणजन्यत्वमपि न स्वप्रभेदकमिर्याह--मेवमिति । सस्कारस्य जागरग्र्थयजनकत्वे प्रथमं सस्काराभावात्दनुतुपाव- माह--कथमिति। अनादित्वेन प्राथम्थमेव नास्तीत्याह अनादित्वादिति । 'अस्य' ज्ागरप्रत्ययस्येत्र्थः । सजातीयगप्रतिबन्धसवादविसवादौ तयोर्भैदकावित्याह-सजातीयेति । जाप्रतप्रत्ययगोचरखमिति । जाग्रत्‌प्र्य- यगोचरगोचरत्वमित्यथैः । स्वप्नेऽपि जाब्रतुप्रत्ययगोचया एव प दाथ भासन्त इत्याह--स्प्नेऽपैति । भसिद्ध इति । भेदकत्वनेति जचेषः । प्रबन्धेति । ज्ञ(नप्रवन्धस्य बाधक्रमादौ यस्य ब्राध्योऽपि प्रब- न्धान्ते यस्य तञ्जागरितभित्यर्थः । स्वप्नस्वापि कचिदेवमाद- न्यायदीलवतीप्रकाश्ः कत्वादित्यथैः। अस्य वि्रमस्येति । पथममयं पदाथो म्रयोपलन्ध श्येवे. ङपस्येत्य थः । गोचरत्वं चेदिति । गोचरगोचरत्वं चेदित्य थः । स्वप्नेऽपीति । स्वशरक्ञानस्यापि जान्नत्पत्यय विषयविषयकत्वादित्यथः) सवादोऽसिद्धः स्वक्नप्रत्ययथ्याचत्तत्वेनेति शेषः । प्रबन्धेति । स्वप्रपबन्धबाधस्य न्थायलीलावतीप्रकाश्चविषतिः भावलक्षणसुषुिः कदापि न स्थादिति भावः। सर्वस्य ञानस्य घ्रमत्वम- युक्तमिस्यन्यथा व्याचष्-प्रथममिति। तथा च प्रथमत उपलम्भो जाग

(१) ण्व ऽपि। °तेन।