पृष्ठम्:न्यायलीलावती.djvu/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० न्थायलीखावती

इच्छां तदिति चेत्‌) न, तस्याप्यिद्धः(१) । सुखलव दुः- खल्व(२) छक्षणमिति चेत्‌ , न, तयोरेव भेदासिद्धेः । अनु- भवसिद्धं तदिति चेत्‌, तुख्थमत्रापि । एवं जलपवितण्डाभ्यां परिभूते वादिनि सिद्धोपप्टुतान्तःकरणनपरत्ययश्रवाह एव स्वम्न इति वादे ठक्षणमनवधम्‌ ।

म्यायलीलावतीकण्ठाभरणम्‌ इति । दच्छाविषयत्वमिष्टव्वमिच्छनिरूप्यमित्यथेः । सुखदुःखत्वे खु. खदुःखलक्षणे इत्याह - इलेति । सिद्धेति । स्वप्नवहनाञ्यवच्छिन्नातम- प्रदेशावस्थितमनोजन्यमित्बथेः। तत्रापि व्वगिन्द्रियसम्बन्धासम्बन्धा. भ्यां स्वप्नस्ुघुपी इति मावः । म्यायरीलवतीप्रकाशः लक्षणभेदमिति । लक्ष्यतेऽनेनेति लक्षणं मेदानुमापको धर्मैः, तं विना स्वप्रजागर्योरघदः भ्रद्यक्षेणेव प्रतीयते इत्यथैः । तुस्यमत्र पीति ! एतेन ध्यक्तीनां मेदक्लिद्धावपि न तजञ्जातीयमेदसिद्धिरिव्यपास्तं स्वभ्त्व- ज्ञागरत्वयोजस्योरनुभवासिद्धत्वात्‌। सिद्धेति । न त्वेतावता निद्रासतह- छृतमनोजन्यक्ञानं स्वप्र इत्युक्तं स्यात्‌ । तथा चत्माश्चयः निद्रायाः स्वप्तशवात्‌ । तनेवम्‌ । अस्याुभवसिद्धज्ञानजातिविक्षोपलक्षणत्वात्‌ स्वप्रवहनाडीविरश षस्छृतमनोजन्यं ज्ञानं स्वप्र, तदजन्यं जागर ई- न्यायङीलावतीप्रकाञचविशतिः रक्षयतेऽनेनेति । निद्राया इति । यद्यपि निरिद््रयप्रदेशचे मनसो ऽवस्थानं निद्रेति निरुक्तौ नात्माधयस्तथापि तदानीं क्ञानमसिद्धमेवेत्याशायेन खमाघत्ते-मैवमिति । ज्ञानस्य विशेषः स्वप्रत्वज्ञागरत्वरूप इत्यथः । यद्यपि ज्ागरत्वस्य साक्षास्वभ्यापकत्वे स्वभ्नस्यासाक्चाखापच्िस्त- द्याप्यस्े चानुमित्यादौ जागरत्वाभावापत्तिरिति साक्चात्का- रिज्ञागरे जातिसङ्करस्तथापि तारत्वादिवन्ननेव जागरत्वम्‌ । अनुगमस्तु स्वप्रत्वास्तमानाधिकरणज्ञानच तिजातित्वेन । स्व. त्वं तु साक्षास्वभ्याप्येव जातिरिति भावः । घवप्नवदेति । श्दे च नाङाविक्ञेषपरिचयाथमुक्त(३) न तु सक्षणान्तगैतमतो नात्मान्नयः। ( १ ) तस्यािद्धः । (२) प्रुलडुःखवे ल ०। (३) ण्नादीपरि० ।