पृष्ठम्:न्यायलीलावती.djvu/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ म्यायरीलावती

वाहस्य नीटन्ानप्र्युिनिदरत्तिरुपत्वाभावाद्‌(१) । न ततीः यः । ज्ञानाङ्गानसाघारणस्य नीलमात्ररूपस्यासिद्धेः । नापि प- काशन सद्धं विषयविषयिभावः। नीरतञ्जञानयोरतिरिक्तस्य स- स्बन्धस्याभावात्‌। स्वाभाविकः सम्बन्ध इति चेत्‌; नः स्वमावपर

भवस्यापि सम्बन्धस्याभावाव्‌। स्वभावः [एव] सम्बन्ध इति चत्‌) न,असम्बद्धस्येन प्रतीयमानयोनीरतद्ेदनयाः सम्बन्धरूपताग्या

धातात्‌ । असम्बद्धस्येव सम्बद्धव्यवहारजनकत्वमिति चत्‌ › न सम्बन्धाभावाक्रान्तस्य तत्सत्ताज्यवहारजनकत्वविरोधात्‌ सेतर सम्बन्धेच्छेदपरपङ्गाच्च। तन्निरूपणा धीननिरूपणतवं तद्रिषयत्वामे- तिचेत्‌, न, विषयविषयिभावानिरुक्तौ तस्येदं निरूपणामित्य- स्यैवासिद्धः । तेन ग्यपदिश्यमानत्वमिति चेत्‌, न, ग्यपदि-


न्यायलीलावतीकण्डाभरणम्‌ स्यादित्याह-वाहयस्येति । जञाना्ञनेति ! एकस्य विरुद्धोमयसाधारण्यामावा- दित्यथः। नापि विषयविषयिभाव इत्यत्र प्रकाशमानत्वामित्युषञ्य- ते। अभवादिव्युपलक्षणमनभ्युपगमाच्चल्यपि द्रष्टव्यम्‌ । स्वाभाविकः सम्बन्ध इत्यत्रापि प्रकारामानत्व मित्यजुषल्यते । स्वभवेति। न हि ज्ञान- विषयाभ्थां कथित्‌ सम्बन्धो जन्यत इत्यथः । क्चततता च त्वया ना भ्युपेयेत इति मावः । तद्धितस्य स्वार्थिकत्वविवक्षायामाह--स्वमा- व एवेति । क्षनविषययोः सम्बन्धरूपत्वाभावादित्यथः । सम्बन्धाभा वेति । तथा सति सवैश्र सम्बद्धन्यवहारः स्यात्‌ सम्बद्धस्याभ्युपग तस्यापि विलोपः स्यादित्यर्थः । तस्येदमिति । षष्ठधथेस्य सम्बन्धस्यापि म्यायलीलावतैप्रकास नीरुतदिज्ञान(र)ोमाच्नवृत्तेरिति शेषः। स्वाभाविकं स्वभावजन्यं वा स्व. भाव एव वा । आये स्वभवेति । अलुपङ्न्धरित्यर्थेः । अन्त्यमाशङ्क्य निराकरोति--सखभाव इति । सम्बन्धेच्छेदेति । सम्बन्धं विना तद्न्यवहा- न्यायलीरावतीप्रकाशविवृतिः शसत्वान्नास्ति द्िशित्यत आ!ह--नीलतन्हानमतरिति। अन्यथा तु गुणान्तरे

() निवृत्तिवामावात्‌। (२) नीलतजक्नानमात्रेति विदृतिधरृतः पाठः ।