पृष्ठम्:न्यायलीलावती.djvu/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
विषयानुक्रमणिका


विषयः ।   पृ०  पं०

चधर्म्यान्तरानभिधाने हेतुः । ७७७ ३

      (६४) पदपदार्थसाधर्म्याक्षेपप्रकरणे--

साधर्म्यवर्णनारम्भ हेतुप्रदर्शनम् । ७७८ १

अभावोऽस्तीति प्रयोगदर्शनेनाभावेपि गतत्वात् षण्णामस्तित्वमभिधेयत्वं

च साधर्म्यमिति भाग्यस्याक्षेपः । ७७८ २

भावत्वादिविशिष्टस्य तस्यासिद्ध्या निराकरणम् । ७७९ १

अभावव्यावृत्तत्वादिरूपस्यास्तित्वस्थाननुगतत्वादिदोषग्रस्तत्वादसम्भवप्रदर्शनम् । ७७९ ३

अतिदेशेनाभिधेयत्वादीनामाक्षेपप्रदर्शनम् । ७८२ ४

अभिधेयत्वादीत्यत्रादिपद ब्राह्यकथनम् । ७८२ ९

शेयत्वस्य ज्ञानसम्बन्धीदिरूपस्य ज्ञाने एवाभावात् न

साधर्म्यसम्भव इत्याक्षेपः । ७८२ ६

आश्रितत्वं चान्यत्र नित्यद्रव्येभ्य इति भाग्यक्षेपायान्यसमवायित्वादिरूपाश्रितत्वस्य

खण्डनम् । ७८३ ३

द्रव्यादीनां त्रयाणामेवाइष्टजनकत्वमिति भाष्याक्षेपः । ७८४ ३

इदं सामान्यमिदं सामान्यमितिप्रतीत्या जात्यावित्रयस्यासामाग्यवत्त्वमिति

साधर्म्यस्याक्षेपः । ७८५ ३

पृथिव्युद कदहनपवनमन सामने कत्वापरजातिमत्त्वरूपसाधर्म्ये

आक्षेपः । ७८५ ५

मूर्तानां क्रियावत्त्वमुर्तत्व परापरत्वादिरूपसाधर्म्याक्षेपः । ७८६ १

पृथिव्यादिपञ्चभूतानां भूतत्वेन्द्रिय प्रकृतित्वबाह्य कैके

न्द्रियग्राह्यविशेषगुणवत्त्वरूपसाधर्म्येष्वाक्षेपः । ७८६ ४

दिक्कालयोः पञ्चगुणवत्वं सर्वोत्पत्तिमन्निमित्तकारणत्वं

चेति साधर्म्ये आक्षेपः । ७८७ ५

उपाधिभिरेव निर्वाहे कि कालादग्भ्यामित्याक्षेपः । ७८७ ६

उक्तरीत्याऽऽत्मापि न सिध्येदिति प्रतिबन्दीसमाधिः । ७८८ १

नवानां परिमाणसख्यावश्वरूपसाधर्म्यस्याक्षेपः । ७९० १

वेगादिषु संस्कारत्वजातौ प्रमाणाभाव इति आक्षेपः । ७९० ३

जात्यभावेपि त्रिषु संस्कारपदवाच्यत्वोपपत्तिकथनम् । ७९० ५

त्रिषु सजातीयोत्पादकत्वनियमाभावादपि संस्कारत्वासिद्धिरिति

वर्णनम् । ७९१ १