पृष्ठम्:न्यायलीलावती.djvu/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&द६ म्थायकीराघती

नत्वयोरमेदात्‌ । न । मकाश्चमानज्ञानयोरमेदेऽपि व्यादृत्तिभदृस्य स्वात्‌ । अभरकादव्यादृततेः साधारणव्यात्तेवा हागतारूप- त्वात्‌, अप्रकाकषमानतानिवृ्तश्च(१) प्रकाशमानतारूपात्‌ । नतु प्रकाशमानत्वं प्रकाश्चसम्बन्धः प्रकारतादासम्यं बा । दयमप्यापिद्धम्‌ । न । (रोविक्चेषसिद्धावपि प्रकाशमानप्रत्ययगो- चरस्वरूपस्योभयसिद्धलात्‌ ।

अत्रोच्यत्त। अमेदपक्षऽपि(३) फ भकाशस्य नीरुगोचरतभ्‌। नीाकारत्वमिति चत्‌ , का नीलकारता प्रकाशस्य, नीक [त्व]घा- मान्ययोगः, बाह्मनीरगोचरत्वे वा, अनीरव्याहत्तता(४) वा । नाचौ । तथो; प्रकाञ्चमेदेन प्रकाशमानतानुपपत्तेः। अनी-


म्यायसखीखावर्ताक्रण्डाभरणम्‌ त्िमेदाद्‌ मेद ह्याह -नति । व्यादृत्तिमेदमेव दशयति अश्रकरेति । नीर चानं नीलस्यासलाधारणमवं सर्व॑ क्चने साधारणताव्याह्त्ति रेव ज्ञानत्वमिल्याह-- साधारगेति । स्वप्रकाशषसम्बन्धस्त्वया दुषितः भकारतादात्म्यात पुनः अकाशमानत्वं मया दुषणीयसिति शाङ्कते- नन्विति । विशषविषयत्वया(?) सिद्धावपि सामान्यस्वरूपमुभयलिद्ध- मेवेति परिह रति---नेति। अभेदपकषेऽवति। ज्ञानस्य वाह्यभेद पक्षऽपीद्यथः । तयेरिति। तथां न्यायङीखवतीप्रकाश्चः रोपगमादित्य्थः। सुगममन्यत्‌ । विशेषासिद्धाविति। न च प्रकाश्चसखम्बन्ध प्रकाशचतादात्म्ययेरकखामान्यरूपालिद्धौ कथ विशेषासद्धावपि सामान्याकारेण माने स्यादिति वाचम्‌, अन्यतरस्वस्यैव तथावि न्यायङीलावतेप्रकाश्चविततिः ठ्यभिचास्स्तन्न ज्ञानात्मकत्वस्य स्विद्धस्वादिति भावः । स्वाभाविकः सम्बन्ध इति मखम्‌ । प्रकाशमानत्वमिवि स षः । द्वयमप्यसिद्धमिति मूलम्‌। आद्य स्वमत हतीयं परमत इति मावः । तमरिति मरूरुम्‌ । नीटत्व-

(१) मननि०। (२) दृष । अविक्ने०। (३) पे कि०।, (*) ण्बततेतावा०।