पृष्ठम्:न्यायलीलावती.djvu/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वलीलावतीकण्डाभरण-वविवृति प्रकाशात ४६७ लव्यावृत्तता तु प्रकाशस्थानी लव्यावृत्ति सम्बन्धो वा प्रकाश- रूपत्वं वा । नायः | व्यावृत्तेरलीकत्वात् । प्रकाशाद्भेदेन प्रकाशमानताविरोधाच । न द्वितीयः सर्वप्रकाशनां नीलाकारताप्रसङ्गात् । (प्रकाशविशेषरूपत्वमिति चेत् वि. शेषरूपत्वमण्यसाधारण रूपत्वमात्रम् असाधारणैकरूपत्वं वा । ना- द्यः । सर्वप्रकाशानां नीलाकारता (१) पत्तेः ।) नेतरः | द्वितीय[स्य]- [नील]ज्ञानस्यानीलाकारतापत्तेः । नियता एव प्रकाशभेदा येषां नीलाकारत्वमिति चेत्, मेदपक्षेऽपि यदीयं नीलग्राहकता स्यात् को विरोधः | नीलरूपेणासम्बन्धे ( २ ) तस्य प्रकाश इति न्यायलीलावतीकण्ठाभरणम् च प्रकाशमानत्वं वाह्याभेदसाधनं दुर्ग्रह मेवेत्यर्थः । प्रकाशादिति । बौ. द्धमते ज्ञानादलकस्य भेदात् पुनः प्रकाशमानत्वं साधन दुर्ग्रह मेवेत्य. र्थः । सर्वेति । पीतप्रकाशस्यापि प्रकाशत्वेन नीलाकारता स्यादित्यर्थः । ननु प्रकाशविशेषरूपत्वं नीलाकारतेत्याह- प्रकाशेति । सर्वप्रकाशानाभि- ति। पीताकारप्रकाशस्याव्यसाधारणरूपतया नीलाकाररूपता स्या- दित्यर्थः। द्वितीयस्येति । तथा सत्येकैव नीलप्रकाशव्यक्तिर्नीलाकारा वा स्यान्न तु अन्या नीलप्रकाशव्यक्तिरपि तथा स्यादित्यर्थः । भेदपक्षेऽपी- ति। ज्ञानाद् वाह्यभेदपक्षेऽपीत्यर्थः । ननु भेदपक्षे सम्बन्धाधनस्तदीय- त्वव्यवहारः सम्बन्धश्च नास्तीति कथं स स्थादित्याह-नीलरूपेति । न्यायलीलावतीप्रकाशः धस्य सत्त्वात् । व्यावृत्तेरिति । तथा च प्रकाशेन न तत्सम्बन्ध इति भावः । सर्वप्रकाशानामिति । प्रत्येकं सर्वेषामसाधारणप्रकाशरूपत्वादि त्यर्थः । भेदपक्षेऽपीति । यथा प्रकाशविशेषा एवं नीलाकार तथाऽस्मत्व- क्षेsपि केचिदेव विषया नीलाकारस्य ज्ञानस्येत्यर्थः । स्वरूपमेव ज्ञा- न्यायलीलावती प्रकाशषिवृतिः सामान्यवाह्यनीलयोरित्यर्थः । प्रत्येकमिति | द्वितीयस्थानस्य सर्वप्रका शानामित्यस्य व्याख्यानमिदम् । ( १ ) ताप्रसङ्गात् । ( २ ) रूपास० ।