पृष्ठम्:न्यायलीलावती.djvu/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सांववृतिप्रकाशोद्भासित ४७५ पयविषयतानियतं (१)तेन समं निरुपाधित्वात् यदेवं तदेवं यथा धूमो वह्निना(२) । विपसे तूक्ता एव तर्का: । तथा च सर्वमिदमनुष- पन्नमिति चेत्, मैवम् विरोधितणां विपर्ययापर्यवसानात | अणू नामप्रत्यक्षत्वे प्रत्यक्षत्वप्रमेयत्वयार्निरुपाधिसाहचर्यव्याको 4 - न्यायलीलावतीकण्ठाभरणम् जातीयमिति | ज्ञानत्वं कतिपय विषयत्वव्याप्तमित्यर्थः । तर्का इति । चक्षु. राहीना परमाणुपु शक्तिविरह इत्यायुन्नेयम् । चक्षुरादयो यदि स्व (I?). योग्यं गृह्णीयुस्तदा रसादिकमपि गृह्णीयुरित्यादयः । सर्वमिदमिति । योगी तज्ज्ञानं सर्वविषयं तच्चक्षुरादयः परमाण्वादयो विषयाः कायव्यूहः योगजो धर्मपाङ्गतमित्यर्थः । विरोधीति | योगिनां चक्षुर्यदि परमाणो वत्तेत तदा रसेऽपि प्रवर्त्तत | तस्मान्न परमाणावपि प्रवत्तते इत्यत्र योगिसिद्धौ तच्चक्षुरादे: परमाण्वप्रवृत्तिसिद्धेरित्यर्थः । पर• माणवः कस्यचित् प्रत्यक्ष: प्रमेयत्वादित्यत्रानिरुपाधिसम्बन्धशालि. त्वरूपप्रसङ्ग एव विपक्षबाधक तर्क इत्याह - अणून मीत | रूपवत्वं म न्यायलीलावतीप्रकाशः हादित्यादय इत्यर्थः । अत्र परमाणुर्यादि प्रत्यक्षद्रव्यं स्यात् महान् स्यान्न चैवं तस्मान्न प्रत्यक्षद्रव्यमित्यत्र निर्गुणत्वमुपाधिः । यदि यो गिचक्षुषि शक्तिविरह आपाद्यते तदाऽऽश्रयासिद्धिः अस्मदादिच. क्षुषि तदापादने इष्टापत्तिरित्याह - विरोधीति । अणूनामिति । नन्वण. बोपीश्वरप्रत्यक्षा ज्ञानान्तरोपनीतप्रत्यक्षाश्च जन्यसविकल्पकाजन्य. न्यायलीलावती प्रकाश विवृतिः विधेतीति । युगपद्भो(ग?) जनकेत्यर्थः । अत्र परमाणुरिति । परमाणु- व्यमित्यर्थः । विपर्ययापर्यवसानं तदसमीचीनत्वेनातस्तदर्थमुपाधि- माह - निर्गुणत्वमिति । न चाकाशादौ साध्यापाक (व्यापक ?) त्वं पर माणुवत् तस्यापि प्रत्यक्षत्वादिति भावः । उपाधिः साधनावच्छिन्न. साध्यव्यापक इति क्वचित्पाठस्तत्र चानुमातृमते कालादौ साध्या. ब्यापकत्वपरीहाराय तदुक्तम् । नन्वणवोऽपीति । यद्यपीश्वरादिकं परो न मनुते तथाप्येतदनुमानेन तस्यैव सिद्धेरर्थान्तरतया न योगिसि ( १ ) ० तानिष्ठं ते० | ( २ ) वह्वीन् ।