पृष्ठम्:न्यायलीलावती.djvu/५५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशांद्भासिता ४७७ 1 सुखादेरात्मनश्च प्रत्यक्षतोपलम्भात् । योग्यविशेषगुणवत्वमिति चेत्, न, गुणादावभावात् तत्तद्रूप [भेद] माश्रित्य योग्यत्वं येपामध्यक्ष तायामन्वयव्यतिरेकावुपलभ्येते इति चेत्, न, तेषां प्रत्यक्षताविशेषव्यापकत्वेन प्रत्यक्षत्वमात्रेऽनुपाधित्वात् । प्रत्यक्ष सामग्रीमध्यपातित्वमयुक्तं प्रत्यक्षत्वमिति चेत्, न, अस्य - न्यायलीलावतीकण्ठाभरणम् व्यापकत्वमाह - सुख देरिति । प्रत्यक्षत्वमात्रे योग्यविशेषगुणवत्वमु. पाधि शङ्कते — योग्येति । अत्रापि साध्याव्यापकत्वमाह - गुणादाविति । यत्र द्रव्यादौ यदधीनं प्रत्यक्षत्वं तत्र स एवोपाधिरिति शङ्कते- तत्तद्रूपति । एवं प्रत्यक्षत्वमात्रे साध्ये न कश्चिदुपाधिरिति सिद्ध तत्र प्रमेयत्वस्य निरूपाधिवमित्याह - तेषामिति । प्रत्यक्ष सामग्यधीनत्वं प्रत्यक्षतामात्रे स्यादुपाधिरिति शङ्कते-प्रत्यक्षतायामिति । एतच्च प्रमेयत्वं साधनमपि व्याप्नोतीति साधनव्यापकत्वादनुपाधिरित्याह - अस्येति । न्यायलीलावतीप्रकाशः णमात्रम्, तथा च न गुणत्वावच्छिन्न साध्यव्यापकं रूपत्वमिति । एवं न परमाणुमात्रं पक्षीकृतमपि त्वाकाशादयोपीति । तथा च महत्त्वे सति रूपवत्वमपि न द्रव्यत्वावच्छिन्न साध्यव्यापकम् । ( कि ? )न्तु साध्या व्यापकत्वं स्फुटमेवेत्यर्थः । गुणादाविति । नात्र द्रव्यमात्रं पक्षोऽपि तु गुणादयोऽपीति न पक्षधर्मावच्छिन्नलाध्यव्यापकत्व. मित्यर्थः । अस्येति । साध्यसामग्याः साधनव्यापकत्वादनुपा. न्यायलीलावतीप्रकाश विवृतिः स्वादिति पाठः । स तु सुगम एव । परमाणुरूपमात्रमिति । यद्यपि तन्मा. त्रप्रत्यक्षीकरणेऽपि सुखादाबुकोपाधेः साध्यव्यापकत्वमेव तथाप्यु पाधिव्यतिरेकात् साध्यव्यतिरेके साध्ये रूपत्वस्थोपलझणतया रूप- त्वरसत्वादीनां सर्वेषामेव स्वरूपसिद्धिप्रतीतये रूपस्य तद्भित्रस्य च पक्षत्वलाभाय तदुकम् | रूपत्वं उपाधिरिति शेषः । एवमित्यादिग्रन्थे ऽपीत्थमेव शङ्कासमाधनं च महत्वरूपवत्त्रयोरप्युपाधित्वानेरासा. र्थतया | यत्तु गुणत्वद्रव्यत्वयोरन्यथा पक्षधर्मत्वमेव न स्यादधिक देशवृत्तित्वादिति शङ्का पोषणार्य मेवेंद्रमुकमिति तत्तुच्छम् । अधिक