पृष्ठम्:न्यायलीलावती.djvu/५५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४८१ लौकिकमविकल्प (क)मन्यच्च । शब्दादिसंयोजनारहितम विकल्पकम् | वाच्यवाचकतादात्म्यात्तदसिद्धम् । तथा हि घ टोऽयमित्याद्यक्षराकारतादात्म्यमनुभूयते । न च घटत्वजा- त्यनुभवानन्तरं स्मर्यमाणघट शब्दावच्छिन्नघटत्वजातियोगमात्र न्यायलीलावतीकण्ठाभरणम् संयोजनावैशिष्टधं तदसिद्धमिति योजनाराहित्य मसिद्ध मित्यर्थः । घटानुभवे संज्ञास्मरणं ततः पुरोवर्त्तिनामवैशिष्टयप्रत्यय इत्याश- ट्र्याह – न चेति । वाचकोऽन्यः शब्दात्मा त्वम्य इति तदधीना व्युत् न्यायलीलावतीप्रकाश: म्परात्मवेदनस्यात्यतः प्राप्तत्वादप्राप्तं साक्षात्कारिज्ञानं विधीयते 'प. इयत्यच्चक्षु' रित्यत्रापि दर्शनं साक्षात्कारिमात्रं विवक्षितं न चाक्षुषं तथैव वेदव्याख्यातृभिव्याख्यानात् । 'अन्यच्च' सुविकल्पकं चेत्यर्थः । शब्दादीति | आदिपदाज्जात्यादि- सङ्ग्रहः । संयोजनावैशिष्टयं निर्विकल्पकानन्तरं स्मृतवाचकशब्द वै शिष्ट्यं सविकल्कस्य विषयो न निर्विकल्पकस्य तेन वैशिष्ट्याविष यकं ज्ञानं निर्विकल्पकमित्यर्थः । ननु नास्त्येव तज्ज्ञानं यत्र शब्दस- म्भेदोन भासते अयं डित्थ इति शब्दार्थयोस्तादात्म्यानुभवादिति स्वरूपासिद्धमिदमित्याह - - वाच्यवाचकेति । तदिति । तन्निर्विकल्पक न्यायलीलावतीप्रकाशविवृतिः रसनेन्द्रियसापेक्ष मनोग्राह्यत्वस्य रसे अभ्युपगमादिति भावः । एतच्च बहु ( हि?)रिन्द्रियायोग्यं वहिरिन्द्रियेण योगी (न?) प्रत्येतीति मत (१) माश्रित्येोक्तमन्यथा तु सामान्यप्रत्यासत्या रसचाक्षुषतावद्यो. गजधर्मेणापि तच्चाक्षुषतया क्षत्यभावादिति रूपस्यैवति रसस्यापि व्यञ्जकत्वे तयाघात इत्यर्थः । इष्टापादानमिति । तच्छरीरावच्छेदेनापि यो. गिनः सार्वइये बाधकाभावादिति भावः । धर्मिप्राहकेति । प्रतियोगिना. हकेत्यर्थः । श्रोतादिनान्यथासिद्धेराह - अत्रेति वैशिष (शेषिक?) मते श्रौतानुमानिकयोरभेदेऽपि सामान्यविशेषभावं पुरस्कृत्य भेदेनो- पन्यास इति । - (१) ० प्रत्येति सर्वमेव मनसा प्रत्येतीति मतमा० ।