पृष्ठम्:न्यायलीलावती.djvu/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ म्यायलीलावती मवभासते न तु तादात्म्यमिति वाच्यम्, घटोऽयमिति प्रत्य- यस्यैकत्वनानुभवत्वेन चानुभूयमानत्वात् (१), प्रत्यभिज्ञानवत् । अन्यथा तस्यापि स्मरणग्रहणात्मकत्वेन एकत्वाभावप्रसङ्गात् । न चेह स्मृतिचिह्नभूतस्तत्ताकार : प्रकाशते, न चाचाक्षुषवाच काकारोपधानं जातेर्व्यक्तेर्वा चाक्षुषे चेतसि प्रकाशते, न च श- ब्दार्थयोमिंन्नेन्द्रियवेद्यत्वं व्युत्पत्याद्यपेक्षा च न स्यादिति वा- च्यम्, अर्थात्मभूतानात्मभूत (योः) वाच्यवाचकाकारयोर्भेदेऽपि सु- सहशत्वेन वकारभेद इवाभेदाभिमानात् (२) | मैवम् अननु भवात् । न ह्ययं पुरोवर्ती घटशब्द इति कश्चिदनुभवति । न चा न्यायलीलावतीकण्ठाभरणम् पत्तिरित्याह – अर्थात्मभूतेति । उपनीतः शब्दोऽध्यक्ष भासते इत्याचा. ये दूषयति - न चाभिलापेति । इन्द्रियान्तरगोचरतां निरस्थति- न्यायलीलावतीप्रकाशः लक्षणमसिद्धमित्यर्थः । ननु जातिजातिमनिर्विकल्पकान्तरं शक्ति- ग्रहकालावगतशब्दस्मरणं जातिजातिमद्विषयकं सविकल्पकं च भ बाते न तु शब्दार्थयोस्तादात्म्यं भासत इत्याशय निराकरोति - त च्वेति(?)। अन्यथेति । तथा च ततो नाभेदः सिद्ध्येदिति भावः । ततोऽपि न शब्दांशे स्मृतिरित्याह - न चेति । ननु ज्ञानैक्यानुव्यवसायाघटश- ब्दवाच्यत्वमेव चाक्षुषसविकल्प के भासत इत्यत आह - न चाचाक्षुषेति। नच शब्देति | शब्दार्थयोस्तादात्म्ये सतीति शेषः । अर्थात्मभूतेति । शब्दा थेयोस्तादात्म्येऽपि द्वावाकारौ भिन्नौ स्तस्तथा च भिन्नन्दियवेद्य. त्वं व्युत्पत्तिश्चं नानुपपन्नेत्यर्थः । वकारभेद इवेति । औष्ठयहन्त्यौष्ठयव कार इत्यर्थः । न चामिलापरूपमिति । अस्माकं तु संस्कारोपस्थितः शब्दः न्यायलीलावती प्रकाशविवृतिः • वैशिष्ट्याविषयकमिति । समवायातीन्द्रियत्वेऽपि धर्मधर्मिभावात्मकं वैशिष्टयं प्रतीतिविषय इति न जात्यादिविशिष्टप्रतीतावातव्याप्तिः । औष्ट्येति । वकारयोस्तादात्म्येऽपि तदाकारयोभिन्नयोः स्वसहशत्वेन (१) ०कत्वेनानुभूयमानत्वात् । (२) ०दानुमानात् ।