पृष्ठम्:न्यायलीलावती.djvu/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठामरण-सविवृतिप्रकाशोद्भासिता दानुपानात् व्यक्तिरियं घटशब्दवाच्या घटजातीयत्वात् पूर्वघट- वत्, जातिर्घटेशब्दवाच्या तेन सह गृहीतसङ्गतित्वादिति वा च्यम् एकस्य च तरुशिखरिभूरुहादिनानाकारतादात्म्य प्रती तिविरोधात् । (इति) निर्विकल्पकम् ॥ सविकल्पकं योजितनिर्मासि तच्चाध्यक्षं (१) साक्षात्कारित्वे- न्यायलीलावतीकण्ठाभरणम् 'तेन' घटशब्देन | गृहीतसङ्गतित्वादिति । प्रसिद्धसङ्गतित्वादित्यर्थः । एक. स्यार्थ शब्दवाच्यवदनेकत्वस्य एकशब्द वाच्यत्वमपि शब्दार्थतादात्म्ये विरुद्धमित्याह - एकस्येति । 'योजिततिर्भासि' वैशिष्ट्यविषयकम् । सविकल्पकप्रत्यक्ष विप्रतिपनं वौद्धं प्रत्याह - तच्चेति । अध्यक्षमपत्यर्थः । ननु निर्व न्यायलीलावतीप्रकाशः तादृशस्य संस्कारोद्वोधकस्याभावात् । अथ निर्विकल्पककारणत्वा- भिमतगोस्वेन्द्रिय सन्निकर्ष एव तथा तर्ह्यन्यत्र क्लतकारणभावादो- त्वेन्द्रिय सन्निकर्षाद्गोत्वानुभव एव स्यात् स्मरणसामग्रीतोऽनुभवसा- मग्या बलवस्त्रातं | न च तत्सविकल्पकं पूर्व्वे विशेषणज्ञानाभावादि. त्यर्थान्निर्विकल्पकम् । अत एव तत्र ज्ञानत्वेन न विशिष्टज्ञानत्वानुमानं कारणबाधेन बाधात् । ननु विशिष्टज्ञानत्वादित्यत्र विशिष्टेति विशेष- णं व्यर्थ व्यावर्त्त्यस्याविशिष्टज्ञानस्यासिद्धेः । सिद्धौ वानुमानवैयर्थ्यात् ज्ञानत्वं च स्वतोऽसिद्धव्याप्तिकमिति चेत्, न, येन विशेषणेन विना व्यातिर्न गृह्यते तस्यैव सार्थकत्वात् व्यभिचारवारक विशेषणसार्थक. त्वेऽपि तस्यैव मूलत्वात् । इहापि ज्ञानत्वविशेषणज्ञानजन्यत्वयोर्वि शेषणं बिना व्यायप्रहादनवस्थानात् । अत एव चक्षुस्तैजसं ग. न्धादिषु रूपस्यैव व्यञ्जकत्वादित्याद्यसिद्धिवार कमपि विशेषणं सा र्थकं तेन विना साधना प्रसिद्धेर्याप्त्यग्रहादिति । योजितनिर्भासीति । 'योजितो' जात्यादिविशिष्टो निर्मासी भासमानो न्यायलीलावती प्रकाशविवृतिः ति । वस्तुतो यो विशिष्टः स एव निर्विकल्पके भासत इत्यत आह - (१) ० भासितत्वाध्य । ० भासित स्वाध्य० । -