पृष्ठम्:न्यायलीलावती.djvu/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती तप्रतिबन्धत्वानेदमनुमानं तथाभूतं च व्याप्तिनिश्चयहे तोरमा. वादिति स्वयमेवानुमानेन दूषणोपसंहारात् । वादिप्रतिवादिसाघ- नयोश्च प्रत्यक्षेण संवादानुपलब्धेः । अनुमानस्य प्रमाणा संवादा- नुपलब्धेः । अनुमानस्य प्रमाणान्तरसंवादं विना प्रमाणव्यवहा रगोचरत्वानङ्गीकारात् । संसर्गज्ञानस्यैव संसर्गव्यवहारहेतुत्वात् । न च प्रतिबन्धावेदनम् । व्यक्तिमात्रसहित जातिनिर्मासात् । मा. त्रार्थस्यापि पुरस्कृतजातियातिरिक्तव्यक्तिविशेषतोऽनुपादान रू. ४९२ न्यायलीलावतीकण्ठाभरणम् - तन्त्र मेवास्त्वित्यर्थः । अत्र व्याघात इत्याह -- अनिश्चितेति । तथाभूतश्चेति । अनिश्चित प्रतिबन्धश्चेत्यर्थः । अनुमानं विना सत् साधनत्वमसत् साधनत्वं च तत्वनिर्णयं विजयव्यवस्थापकं चाशक्यग्रहमित्याह- बादीति । किञ्च प्रमाणव्यवहारगोचरत्वमनुमानस्य कस्याचदभ्युपगतं भज्येतेत्याह-अनुमानस्येति । प्रमाणान्तरसंवाद: प्रत्यक्षेण दुर्ग्रह इति भावः । यच्चोक्तमसंसर्गग्रहादेव संसर्गव्यवहार इति तद्विपर्य्ययोपपा- नावसर एव निरस्त मित्याह - संसर्गेति । व्यक्तिमात्रेति । सर्वव्यक्तीत्यर्थः । ननु जात्युपग्रहेण सामर्थ्य न तु व्यक्तिमात्रस्येति मात्रपदमनर्थकमि. त्याह - मात्रार्थेति । पुरस्कृतजातिद्वयं धूमत्वं वह्नित्वं च तदतिरिक्त न्यायलीलावतीप्रकाशः तिबन्धानिश्चये हेतुमाह - तथा भूतं चेति । अनिश्चितप्रतिबन्धं चेत्यर्थः । वादीति । वादिप्रतिवादिसाधने निर्दोषे अनुमानरूपे प्रमाणव्यवहारः प्रमाणान्तरसंवादेन वाच्यः प्रवृत्ति संवादा देस्तत्राभावात् प्रत्यक्षं च न तत्र सम्भवतीत्यवश्यमनुमानमभ्युपगमनीयमित्यर्थः । किञ्च यत् त्वंया प्रत्यक्षेण प्रतिपनं तत्कथं परो बाधयितव्य इति भावः । न चा संसर्गाप्रदात् संसर्गव्यवहारः प्रागुकयुकेरित्याह-संसर्गज्ञानस्यैवेति । पुरस्कृतेति । व्याप्यव्यापकभावे पुरस्कृतं यजातिद्वयं वह्नित्वधूमत्वरूपं न्यायलीलावती प्रकाशविवृतिः प्रद्दनिबन्धनाविति भावः । संवादेन वाच्य इति । त्वया तथैवाभ्युपगमादि- ति भावः । प्रायुक्तयुरिति । अन्यथा म्यातिप्रस्तावोकयुकोरित्यर्थः ।