पृष्ठम्:न्यायलीलावती.djvu/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यामलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४९५ चक्षुष एवं सामर्थ्यम् । अनन्यथा सिद्धाऽन्वयव्यतिरेकवला- तू दोपसहकारिवशाद सन्निहितपदार्थप्रतिभास इव विपर्ययप्रतिप त्तिषु जातेश्च कार्यत्वेन साहचर्यविरोधात् ॥ [इति] अनुमानम् ॥ न्यायलीलावतीकण्ठाभरणम् मान्यलक्षणया प्रत्यासत्या अनागतधूमाद्यज्ञाने व्यभिचारसंशषानुप. पतिः | व्यभिचारसंशयो हि व्याप्यत्वसंशयः सर्वाभाव प्रत्यक्षीक यमाण (?) न हि सामानाधिकण्यमात्रग्रह एव व्याप्तिश्चय इति चेन्मै- वम्, इच्छाप्रयत्नयोर्ज्ञानमेव सम्बन्धो न विषयेण । तथा च ज्ञानविष ययौनिर्विषयत्वापत्तिर्न हि ज्ञानवत्तयोरपि विपयेण स्वरूपमेव प्रत्या- सत्तिस्तथा मति तयोरपि ज्ञानत्वापत्तिः । व्याप्यतावच्छेदकसमान. प्रकारेण पक्षीयधूमज्ञानेऽव्ययं वह्निव्यायो नवेति संशयस्य धूमाद्व हेरप्यभेदज्ञानमेव लिङ्गपरामर्शस्तत्र च व्याप्तिग्रहो न सामान्यल- क्षणामन्तरेणेति दोषवशादित्यत्राभ्युपगमः । विपर्ययोऽपि संयुक्त विशेषणतायाः प्रत्यासत्तेः सत्वात् बाधात् कृतिसाध्यत्वेन जातेर नुमानासम्भवः पूर्वमिदानीं यत् पाकत्वं तत् कृतिसाध्यमिति व्याप्ति रपि नास्तीत्याह — जातेश्चेति । उपलक्षणं चैतत् इष्टसाधनत्वेनापिजा- न्यायलीलावतीप्रकाशः सत्तेरुपपादनात् । जातिमत्तया सर्वव्यक्तिव्याप्तिमुपसंहृत्य जातिर्ना. स्तीत्युपसंहरति - जातेश्चेति । -- नन्चनागतगोचरेच्छा धनुरोधान्न सामान्य लक्षणाप्रत्यासन्तिः, अ- सिद्धस्याज्ञानेsपि सिद्धगोचरज्ञानादेवेच्छाकृतिस्वाभाव्यादसिद्धे तयोरुपपत्तेः । न चान्यज्ञानादन्यत्र प्रवृत्तावतिप्रसङ्गः, समानप्रकार- कत्वेन ज्ञानेच्छाकृतीनां कार्यकारणभावात् । ननु समानविषयत्वेनापि गौरवात् समानविषयत्वे सत्यपि समानप्रकारकज्ञानाभावे चिकी. र्षाकृत्योरभावेनावश्यकत्वाञ्च | अथ वह्निमानित्यनुमितिर्विशेषणज्ञानजन्या विशिष्टज्ञानत्वादिति न्यायलीलावती प्रकाशविवृतिः रिति मतमाश्रित्योक्तम् उतादाना (उपपादनाव?) प्रमाणकैरिति शे. षः । अन्यथा भ्रमस्थले प्रागनुपपादनावसङ्गत्यापत्तेः । जातेश्वेतीति । कार्या i