पृष्ठम्:न्यायलीलावती.djvu/५७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावती का पुनर्व्याप्तिः | साधनस्य साध्यसाहित्य कात्स्येंन न न्यायलीलावतीकण्ठाभरणम् तेः साहचर्य्यमिति द्रष्टव्यम् । तथा च प्रवर्त्तकशानाविषत्वात् जाते. रुपादानार्थमनुमेयत्वमनुपपन्नमिति भावः । साधनस्थेति । कृत्स्यापि साधनस्य साध्यसामानाधिकरण्यमि. न्यायलीलावतीप्रकाशः पर्वतीय व हिशानार्थ तत्कल्पने धूमऽपि तथा कल्पनात कचिदूधूमस्या. पि व्यापकत्वादति चेत्, न, विशिष्ट्वै| शष्ट्यशाने विशेषणताबच्छे. दकप्रकारकशानभ्यावश्यकतया कारणत्वात् तस्य च सत्वात् न तु विशेषणशानस्यापि गौरवात गौरवामिति । विशिष्टशानेऽपि युगपद्वि शेषणविशेष्यसान्नकर्ष एव कारणं न तु निर्विकल्पकं मानाभावात् । न च विशिष्टज्ञानत्वमेव मानं दृष्टान्ताभावात् दण्डी पुरुष इत्यत्र विशेष. णज्ञानजन्यत्वाभावात् विशिष्टवैशिष्ट्यज्ञानत्वात् । तस्माद्यदि सामा. न्यलक्षणा नास्ति तदाऽनुकूलतर्कादिकं विना धूमादौ व्यभिचारसंश- या न स्यात्, प्रसिद्धधूम वाह्नसम्बन्धनिश्चयात् देशान्तरकालान्तर. धूमस्य च मानाभावेनाज्ञानात् सामान्येन तु सकलधूमपस्थितौ धूमान्तरे विशेषादर्शनेन संशयस्य युक्तत्वादित्यस्मात्पतृचरणा: । साधनस्येति । नन्वेकव्यक्तिकव्याप्तौ न कात्स्म्यार्थः अनेक व्य क्तिकेऽपि सकलधूमसम्बन्धस्य प्रत्येकं वहावभावः । अत एव न न्यायलीलावता प्रकाशीववृतिः थेन यत् साहचर्ये तद्विरोधादिति मूलार्थः । सामान्यन स्विति | न चानुमानादेव तदुपस्थितिस्तदनवतारंऽपि संशयोत्पत्तेः । न च धर्मिशानं परमते संशयकारणमेव नेति वाच्यम्, तथापि धर्मीन्द्रि यसन्निकर्षतया तत्सिद्धेः । न च धूमत्वन विशेषदर्शन प्रस्तव्यक्त वेव संशयः । इदं धूमत्वस्य धूमत्वघटितत्वेन धूमत्वनापि निर्भ(?) यात् । न च यच्चन्दन खण्डप्रभवाश्चत्वार एव धूमास्तेषु तप्सच्चन्दनख ण्डप्रभा ( भ ? ) वत्तद्धूमत्वेन व्याप्तिानश्चयस्तत्र कथमुत्तरकालं संशय इति वाच्यम्, एतच्चन्दन खडप्रभवधूमत्थं वह्निव्यभिचारिवृत्ति न वेति संशयेन तत्र संशयाधानात् । न च तत्रापि (१) धूमत्वंय- ( १ ) तत्र भू० । ४९६ "