पृष्ठम्:न्यायलीलावती.djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
विषयानुक्रमणिका ।


विषयः ।   पृ०  पं०

झणुकसाधकोपष्टम्भकव्याप्त्यन्तरप्रदर्शनप् । ८२५ ६

कार्यस्य दृश्योपादानकत्वे इन्द्रियासिद्धिप्रसङ्गापादनम् । ८२७ १

आरभ्यारम्भकवादाश्रयणेन दृश्योपादानकमेव कार्यमित्यस्य खण्डनम् । " ३

      (६७) पाकजप्रक्रियाप्रकरणे--

उक्तप्रयोजनेनैव पाकजप्रक्रियाप्रस्तावः । ८२९ ३

प्रत्यभिज्ञयाऽनुमानेन चामपक्कावयविनोरेकत्वात्कथं पक्वघटे रूपादीनां

कारणगुण गपूर्वकतेति प्रश्नः । ८२९ ३

घटनाशं विनाप्यन्तः पाकसम्भवादद्रव्यविरोधिकर्मोत्पत्तौ मानाभावाच्च

न द्रव्यनाश इति प्रतिपादनम् । ८३० १

परमाणुक्रियायां सत्यामपि अवयवविभागाभावात्कथं

घटनाश इत्यभिप्रायेण विभागाजनकत्वेपि न कर्मत्वव्याघात इति समर्थनम् । ८३० ३

संयोगमात्रस्य कर्माजनकत्वात्परमाणौ कर्मैव नेति कथनम् । ८३० ५

कारणरूपादिकं विनापि कार्ये रूपाद्युत्पत्तिप्रतिपादनम् । ८३१ १

पंलिपाकपक्षानुपपत्तिप्रदर्शनद्वारा पाकजा एव रूपादयो

न कारणगुणपूर्वका इति पूर्वपक्षोपसंहारः ।

पिठरपाक साधकहेतूनामैकान्ति कत्व प्रदर्शन पूर्वक मुक्तपूर्वपक्षसमाधानम् ।

विरुद्धधर्माध्यासदर्शनात्प्रत्यभिज्ञाया अप्रामाण्यकथनम् । ८३२ २

काठिम्यात्मकस्पर्शविशेष एवाग्निसंयोगाज्जायते एकस्मिन्नेवावयविनि

इत्याक्षेपसमाधानम् । ८३२ २

द्रव्यारम्भकसंयोगनाशक्रियायां प्रत्यक्षनुमानप्रमाणक० ८३२ ४

आश्रयनाशादेव रूपनाश इत्यत्रानुमानप्रयोगः । (क०) ८३२ १८

पुनरम्यस्मादग्निसंयोगाद्वकादीनामुत्पत्तिरिति भाष्यस्याक्षेपः । ८३३ १

एकस्यैवोत्पादकत्वे विनाशकत्वे चोत्पादविनाशयोर्यौगपद्यापत्तिवारणम् । ८३३ २

प्रकारान्तरेणोक्कापत्तिवारणे हेतुः । ८३३ ३

निवर्तकत्व जनकत्वोपाधिकृतस्यैव भेदस्य व्यवहारादेकस्मिन्नन्यताव्यवहार

औपचारिक इति व्योमशिवाचार्यमतेनाक्षेपसमाविप्रदर्शनम् । ८३४ १