पृष्ठम्:न्यायलीलावती.djvu/५८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावनी न्यायलीलावतीप्रकाशः अथ सहचारव्यभिचारदर्शनादर्शनाभ्यां यथाग्निमत्त्वं धूमव स्वव्याप्यं तथा धूमवत्त्रमपि । तन एव आर्द्रेन्धनवत्त्वस्य व्याप्यं व्यापकं चार्ट्रेन्धनवत्वं व्यापकनिवृत्या व्याप्यनिवृत्तिवत व्याप्यसद्भा वे व्यापक सद्भावोऽपि स्यात्, विशेषाभावात द्वयमध्यसाधकम्, सिद्धं तर्हि सत्प्रतिपक्षभावेनोपाधेर्दूषकत्वम् | नापि व्याप्यत्वासियुन्नायकत. या तस्य दूषकत्वम्, सा हि व्याप्त्यनिश्चयाद् व्याप्तिभङ्गनिर्णयाद्वा । ना. द्यः स हि पक्षे अग्निमत्त्वस्य आर्द्रेन्धनवत्वाभावस्य दर्शनाल धूमवत्ख- निघूमत्वसको वस्तुतो विरुद्धद्वैरुण्यापत्तरेकत्रावश्यं व्यातिभङ्गो वा. व्यः । स च विनिगमकाभावादेकत्र निर्धारयितुं न शक्यत इति सत्प्र. तिपक्षत्व एव विश्रामः । नान्त्यः, उपाधेस्तनिश्चायकस्यासिद्धेः । न च सहचारदर्शनव्यभिचारादर्शनाभ्यामेव तन्निश्चयः, तयोर्हेतावपि वि. द्यमानत्वात् । तत्रोत्पन्नमपि व्याप्तिज्ञानमुपाधिदर्शनाद्वाध्यत इति चेत्, तर्छुपाधेरेव किमिति तन्न बाध्यते, तत्राप्युपाधेः सद्भावात् । तथा हि आर्द्रेन्धनवत्वं धूमत्वे उपाधिः । तदभावश्त्रावश्यं धूमवत्त्वाभावव्याप्तो वाच्यः । अन्यथा तदपि न धूमव्यापकं स्यात् । यदभावो हि यदभावं व्यभिचरति न तत्तस्य व्यापकम् | यथागोत्वं पशुत्वाभाचव्यभिचार्यभा. वप्रतियोगि न तद्यापकम् । एवञ्च व्यतिरेके निहित्यमुपाधि इदं हि निर्धूमत्वस्य व्यापकतयाभिमतस्य व्यापकं निर्धूमस्य वह्निमतोऽदर्शना त्, दर्शने चाऽव्यभिचारस्य स्फुटत्वेनोपाध्युपन्यासानर्हत्वादित्युक्तम्, आर्द्रेन्धनविरहस्याव्यापकम् आर्द्रेन्घनाभ ववति पक्षे तदसत्त्वात् । पक्षे. तरत्वध्यतिरेकश्च न साध्याभावसाधकोऽसाधारणत्वादिति | मैवम, प्रतिपक्षानुमाने तथा सति उपाध्युद्भावनानुपपत्तेः सत्प्रतिपक्षो. द्भावनवत् बाघोनीत पक्षेतरत्वस्यापि व्यतिरेकासाधारण्यादनु. , न्यायलीलावती प्रकाशविवृतिः द्वितीयं शङ्कते– धूमवत्त्वव्याप्यमिति । तस्योर्हेतावपीति | तथा च ग्राहकतौल्येनैकत्र व्यातिभङ्गनिर्णय इति भावः । एषश्च व्य. तिरेक इति । आन्धनविरहस्य निर्धूमत्वव्याप्यत्वेन निर्व हित्योपाधिमाऽनिश्चित धूमत्वव्यापकत्वमपि नार्दैन्धनस्वस्य निश्ची यत इति भावः । व्यापकं व्यापकतया निश्चितम् । एतावता यत्सि संतदाद-पक्षेतरत्वेति ।