पृष्ठम्:न्यायलीलावती.djvu/५८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्यायलीखावतीकण्ठामरण-सविच्रृतिप्रका रो द्ध(लसिता ५०७

न्यायलीलवतीप्रकशः

भिच्चारं साधयित्वा पश्चात्केवखसाध्यव्यभिचारः साध्य हत्यथौन्तरं केवरसाध्ये विवादात्‌ ।

` अथ साध्यस्य सार्वत्रिकत्वापच्या तच क्राचित्कत्वभ्रयोज्कं किः शचिदास्थेयं तसं च न न्यून(धिकदेशच्त्तः । तेन विना मवतस्तस्मि न्रसत्यभवतश्च तदध्रवाञ्यत्वादिति समनिवयतस्येव तथात्व क्ल एवो. पाथिः । मेवम्‌ › दूषणतौपयिकं हि रूपं प्रयोजकस्वमिह विवक्षितं तच्च साध्यन्यापकत्वसाधनाध्यापकत्वमत्नं न त्वधिकं काेत्कस्वश्च साध्यस्य जातेरिव स्वामाविकमेव । कथं तहिं तद्धवेभूना दीत्यादिभ्र- न्थः। इत्थं यद्धि साधने साध्यसामानाधिकरण्य स उपाधिरिव्युपा. धिस्वरूपम्‌ । साध्यभ्यापकत्वे खति साघनान्यापकत्वं लक्षणम्‌ । यथा पृथिव्याः पृथिवीत्वं स्वरूपं, रक्षण विशेषणम्‌ । कचिच्या्तम्‌। यथा जलं पृथिवी रसवस्वादित्यत्र गन्धवच्वं कचिद्यापकमात्रम्‌ । आपदरंस्धन- वर्वसुभयत्रापि विशिष्टं व्याप्यं विशिष्ठगतां म्यति विशेष्ये समा- रोपयतीत्युपाधिपदप्ज्रत्तिनिमित्तप्रदशंनपरः । विषमञ्यप्तरुपाधिपद्‌ गीण भ्रदृत्तिनिमित्तामावात्‌ । दुषकतारूषसम्पर्या दूषकत्व च तस्या सत्येव ¦ यत्तपाधिमात्रस्य लक्षणं व्यतिरोङ्किधर्मत्वं पक्चेतरत्वस्यापि

न्यायी लावतीप्रकाद्च विति

पव पक्षधमौवच्छिननेत्यादिध्रन्थसङ्गतिरपि । पव शान्दधर्मेत्यादि प्रमेयत्वश्येति च यथाश्रुतमेव । यदि तु गुणत्वावच्छन्ञामिषेयत्व- प्रमेयत्वसम्बन्येतिपाठस्तदा यथश्चुतलक्षणम्‌ । वायुः अत्यक्षः भरमेय- त्वादिस्यत्र रूपवरवो प्राधावेवाभ्याघ्षमिति पक्चषधमावच्छुन्नतादशस- सवन्धव्यापकत्वं तदर्थं इति यथाश्रुतेव दषणफकिकेस्यवधेयम्‌ । विच. घणदानि पक्षेतरत्वेऽभ्याप्तिरिति यदुक्तं तदुद्धार्य तज्नोपाधित्वाभावं सिहावखोकितन्यायेन दाट्कते --अयेति ।

उपाधिस्वरूपमिति । उपाधेरसाधारणं पं टलक्ष्यतावच्छेद्‌क,

मिति यावदित्यथैः। लक्षणमितरमेदानुम(पकम्‌। विशेषणमुपाधि. सपम्‌ । विशिष्ट व्याप्यमिति । न च यत्नोपाधः साध्यन्य्यस्तज नवि. शिष्ठ व्याप्यं व्य्थाविशेषणत्वादिति वाच्यम्‌; व्यथेविशषणेऽपि वयापतिरस्त्येवाच्छेदकता परं नीखधूुमादो नास्तीनिभावात्‌ । पदति. निमिति । अन्यत्र घ्मेलङ्क्रामकत्वरूपेत्यर्थः । सखा घनाविशेवे साध्य.