पृष्ठम्:न्यायलीलावती.djvu/५८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ न्यायलीलावती रिणति: । क्वचिनिश्चितचरमरूपः । ] (१) यथा पार्थिवत्वे प्रशिथि- लसंयोगित्वम् । अनिश्चितोभयरूपोऽनिरूपितरूपश्च देशकाळ- साध्येतरवृत्तित्वमनुमानमात्रव्यवहारविच्छेदकत्वान्नोपाधिः । उ- न्यायलोलावतीकण्ठाभरणम् पाधिरेव | अनिश्चितेति । यस्य साध्यव्यापकत्वं साधनाव्यापकत्वञ्च सन्दिग्धं तस्यातिप्रसञ्जकत्वात् नोपाधित्वमित्यर्थः । अनिरूपितरूपो भविष्यति कश्चिदत्र उपाधिरित्येवरूपः । देशकालेति । एतद्देशीयाम्यसाध. नत्वमेतत्कालीनान्यसाधनत्वं च स्वव्याघातकत्वान्नोपाधिरित्यर्थः । अत्र यथासंख्यमुदाहरति वह्निरनुष्णः कृतकत्वादित्यत्र वह्नीतरत्वं बाघोन्नयमुपाधिः । अयञ्च हेतुमत्येव पक्षे द्रष्टव्यः । प्रमेयत्वादित्यत्र नित्य* *पि प्रमेयत्वस्य सत्वाध्याभिचारेण कृतकत्वमुपाधिः, सइया. मो मित्रातनयत्वादित्यत्रानुकूलतर्काभावोन्नयः शाकपाकजत्वमुपा धिः | वायू रूपवान् उपलभ्यमानस्पर्शाश्रयत्वादित्यत्र चाक्षुषत्वं प्रति. कूलतन्य उपाधिः । प्रतिकूलतको यद्ययं रूपवान् स्यात द्रव्य- त्वव्याप्यचाक्षुषजातिमान् स्यादित्येवंरूपः । न्यायलीलावतीप्रकाशः पकत्वं तु तस्य सन्दिग्धमित्यर्थः । चरमेति । चरमं रूपं साधनाव्याप. कमित्यर्थः । यथेति । इदं लोहलेख्यं पार्थिवत्वादित्यत्र साधनाव्या. पकत्वं पक्ष एव निश्चितं साध्यव्यापकत्वे तु सन्देह इत्यर्थः । ननूपाधि सन्देहो नोपाधिः सन्दिग्धत्वात् न वा हेत्वाभासान्तरमपि तदुद्भा- बने निरनुयोज्यानुयोगः | मैवम्, व्यभिचारशङ्काधायकत्वेन दूषण त्वात् सन्दिग्धाऽनैकान्तिकवत् । यन्निश्चयोऽनुमितिप्रतिबन्धकस्त. च्छंशयस्यापि तथात्वात् । अनिरूपितेति । भविष्यति कश्चिदत्रोपाधि रित्येवं रूप इत्यर्थः । देशेति । एतद्देशीयान्यसाधनत्वमेतत्कालीनान्य. न्यायलीलावती प्रकाशविवृतिः स्मिन्निति शेषो बोद्धव्यः । सन्दिग्धानैकान्तिकवदिति । दूषणत्वमात्रे दृष्टा. न्तः । यन्निश्चय इति । साक्षादविरोधी यन्निश्चय इत्यर्थस्तेन बाधसंशय- ( १ ) [ ] एतन्मध्यस्थः पाठस्ताड़पत्र पुस्तके त्रुटितः ।