पृष्ठम्:न्यायलीलावती.djvu/५९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ५१५ रूपः । ननु किमेतस्य फलम् । विपक्षजिज्ञासानिवृत्तिः शङ्कानिट- न्यायलीलावतीकण्ठाभरणम् नुमाने च न तादूपयेण कारणतेत्यन्ये । विपक्षेति । पक्षे साध्याभावकोटि- कजिशासानिवृत्तिरित्यर्थः । शङ्केति | जिज्ञासाजनक साध्याभावकोटिक. न्यायलीलावतीप्रकाशः सवप्रतिसन्धान तर्कः । तदुपाघिकत्वञ्च तस्मिन् सत्यावश्यकत्वम्, अव्यवस्थितत्वञ्च तस्य हीनबलत्वार्थम् । अन्यथापादकस्य व्यव स्थितौ तस्यापाद्यविरहेण तुल्यत्वे मिथः प्रतिबन्ध एव स्यान्नत्वापा. दकस्य भङ्गः | व्याप्यारोपत्वावच्छिन्न कारणताप्रतियोगिक कार्यताधि. करणव्यापकारोपस्तर्कः | शाब्दे च तथाविधे ज्ञाने तेन रूपेण कारण- ताभावानातिव्याप्तिरित्यन्ये । विपक्षेति । संशयात्स्वातन्त्र्योपस्थितो. न्यायलीलावतीप्रकाशविवृतिः सञ्जनेनातिव्याप्तिः । न च जलं यदि सहकारिसम्पनं स्यात्तदा मे तृषं शमयिष्यतीत्यादौ सम्भावनात्मकतर्केऽव्याप्तिः | तस्याऽत्रालक्ष्यत्वा दिति भावः । तस्मिन्सतीति । तथा च यदि घटवान् स्यान्निधूमश्च स्था. दित्यादौ नातिव्याप्तिरिति भावः । वस्तुतस्तु ज्ञानानुत्पत्त्या प्रति. योग्यधिकरण संसर्गप्रतीतिजातशुकृत्वानुमितिकालीनशुक्लस्वाभावशा- नेनातिव्या प्रतिस्तत्र व्याप्स्यपुरस्कारादिति भावः । व्याप्येति । प्रत्यक्ष- व्यापका रोपेऽतिव्याप्तेराह प्रतियोगिकेऽत्यन्तम् । तत्र लिङ्गभ्रमजन्य- भ्रमानुमितावतिव्वाप्तेरवच्छिन्नत्वपर्यन्तग्रहणम् । तत्र च व्याप्यज्ञान- त्वमवच्छेदकं नारोपत्वमित्यदोषः । न च यत्सामान्ययोरिति न्यायेन भ्रमानुत्पत्ति प्रत्यारोपत्वेनैव जनकतेति वाच्यम्, गन्धप्रागभावाव. च्छिन्न पक्षकगन्धानुमितौ व्यभिचारेण तथा जनकत्वाभावात् । वय. तु, आरोपत्वमत्र पक्षधर्मतांशे विवक्षितं तच न प्रमातुमिति जनक. तावच्छेदकम्, व्याप्तिभ्रमजन्यानुमितावव्याप्तेः । यदि चारोपत्वं बा. धितं तदा प्रसङ्ग एव नेति ब्रूमः । अत्रारोपत्वं बाधितविषयत्वमात्रम. म्यथा सत्तर्कांव्याप्तेः । सत्तकस्यैव चात्र लक्ष्यत्वम् । न च यत्र धूम- बहिविरहवति चह्निवहिव्याव्यधूमवानयं वह्निमानित्यादिना शब्देन योग्यताम्र मे सति वा शाब्दबोधस्तत्रावान्तरवाक्याथज्ञानत्वेन व्या प्यारोपस्य जनकत्वमित्यत आह -शाब्दे चेति । यद्यप्येतन्मते शब्दो न