पृष्ठम्:न्यायलीलावती.djvu/५९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्यायलीलावती सन्देहात् । तर्कस्य तद्पनोदकत्वात | ५२२ न्यायलीलावतीकण्ठाभरणम् दर्शनेन धूमो परिच्छिद्यमानोपाध्यभावः परिच्छिन्न एव, स एव च व्याप्तिरिति वेन्न | धूमादावुपाध्यभावः सिद्ध्यसिद्धिपराहत एव । अनौपाधिकत्वं च यावत्वव्याभिचारिव्याभिचारिसाध्यसामानाधिकर पयं, तश्च न सकदर्शनगम्यमित्युक्तत्वात् । तर्हि तत्प्रामाण्यशङ्का तत्तकीनन्तरं न तु भवत्येवाह - तर्कस्येति । - न्यायलीलावतीप्रकाशः तुल्यमिति वाच्यम्, विपक्षे बाधकाच्छङ्कानिवृत्तिरित्युक्तत्वात् । अत एव न भूयस्त्वेऽननुगमः । यावता दर्शनेन यस्य तर्कावतारस्तावतस्तस्य विवक्षितत्वात् । ननूपाध्यभावो व्याप्तिरभावश्च केवलाधिकरणज्ञानं तच स्वप्रकाशत्वात् प्रथमदर्शन ज्ञातमेव । एवं चोपाध्यभावे न किञ्चित् शा. तुमवशिष्यते । उपाध्यभावव्यवहारश्चोपाधिज्ञानमपेक्षते दीर्घत्वव्यव हार इवावधिज्ञानम् | मैवम् | प्रकृतसाध्यव्यापकः साधनाध्यापको यो धर्मस्तदभावो न व्याप्तिः । सिद्ध्यसिद्धिभ्यां तनिषेधानुपपत्तेः । कि. न्तु यावत्स्वध्यभिचारित्र्यभिचारिसाध्य सामानाधिकरण्यमनौपाधि. कत्वं तच प्रथमतो ज्ञातुमशक्यमेव । किञ्च न वस्तुगत्या व्याप्तेश- नमनुमितिहेतुः किन्तु व्याप्तित्वेन तच्चोपाध्यभावत्वम् । नचोपाधे रज्ञाने तदभावत्वेन ज्ञानं सम्भवति, विशेषणज्ञानजन्यत्वाद्विशिष्टज्ञा न्यायलीलावतीप्रकाशविवृतिः इति तुल्यमित्यर्थः । विपक्षे बाधकादीति । तथा च न भूयोदर्शनत्वेन कार. णता, किन्तु सहचारदर्शनत्वेनैव । सकृद्दर्शनग्राह्यत्वनियमनिराकरण. परश्च भूयोदर्शन ग्राहकत्व प्रवादः । व्यभिचारशानविरहः सहकारी, सच क्वचित्स्वतः सिद्धः, क्वचिसहचारदर्शनसाध्यः, क्वचितर्क साध्य इति भावः । अत एवाह अत एवेति । इदं पुनरत्रावधेयम् । यदि धूमान्तरं वह्नि व्यभिचरिष्यतीति शङ्का तदा तद्धूमसहञ्चारग्रहनिवर्त्तनीया | एवं तृतीयचतुर्थधूमादावापे | यदि तु सामान्यत एव क्वचिद् धूमो वहि व्यभिचरिष्यतीति शङ्का तदा तर्कापनेया । यदि तु सामप्रीवि रहादेव शङ्कगविरहस्तदा न भूयोदर्शनस्य न वा तर्कस्योपयोग इति तर्कावतारणमित्युपलक्षणम् व्यभिचारशङ्कानिवृत्तिरपि द्रष्टव्या |