पृष्ठम्:न्यायलीलावती.djvu/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती ५२८ जेति पदकदम्बवदित्यनुमानादेव साध्यसिद्धेः । न च निरा- न्यायलालावतीकण्ठाभरणम् प्रतीतिपरत्वं चेत्तदाऽनाप्तोक्के निराकांक्षे च व्यभिचारः। संसृष्टो योऽ- र्थस्तत्परत्वं तत्परसन्निधिमत्वं च पूर्वमप्रतीतप्रतीतौ चानुमान- वैयर्थ्यम् । अत्र च कर्तॄज्ञानावच्छेदकतया संसर्गसिद्धिः । ज्ञानज्ञानस्य तद्विषय विषयकत्वात्, संसर्गे च प्रतियोगिन एव विशेषकत्वात् आ. न्यायलीलावतीप्रकाशः धिमत्वं वाऽसिद्धं संसर्गस्य प्रागप्रतीतेः, प्रतीतौ चानुमानवैयर्थ्या. पत्तेः । न च संसृष्टत्वप्रकारकप्रतीतिपरत्वं तत्प्रकारकसन्निधिमत्त्वं वा तदर्थः, अनाप्तो निराकांक्षे चव्यभिचारात् | मैवम् । आकांक्षा. योग्यतासत्तिमस्वस्य तदर्थतया विवक्षितत्वात् । ननु बाधकमाना. भावो योग्यता, संसर्गज्ञानप्रागभाव आकांक्षा, अव्यवधानेनान्वयप्र तियोगिज्ञानमासत्तिः, ताश्च स्वरूपसत्यो हेतवो नतु ज्ञाता इति न हेतुविशेषणानि | मैवम् । आकांक्षादीनां शायमानकरणे ज्ञानोपयोगि न्याय लीलावती प्रकाशविवृतिः न्वयप्रयोजकरूपवत्वं बाधकमानाभावो वा । अनाप्तोत इति । द्वितीय साधारण्यार्थम् । निराकाङ्क्ष इति । यथाश्रुततावाकाङ्क्षाविशेषणाभा- वादिति भावः । आकाङ्क्षति । प्रमागर्भसाध्ये व्यभिचार इति योग्यता- पदम् । विमलं जलं नद्याः कटु इत्यत्र जलनदीसंसर्गतात्पर्य के आ- काङ्क्षाबिरहेण नदीसंसर्गाबोधके नदीकटुपदयोस्तात्पर्यविषयत्वत्रि शिष्टसाध्यासत्वे न व्यभिचार इत्याकाङ्क्षापदम् । एवमेवासत्तिपद- मपि नेयम् । तथा च परस्पराकाङ्क्षादिसत्त्वं हेतुः । परस्परसंसर्गपू. वकत्वं साध्यम् | स्वातन्त्र्येणापि सत्तात्पर्यकत्वं विशेषणं हेतौ प्रवे- श्यमन्यथा शुकासुदीरिता प्रत्यायकयोग्यवाक्ये व्यभिचारारादिति । के- चित्तु साकाङ्क्षासन्नपदार्थप्रतियोगिक संसर्गप्रमापूर्वकत्वं साध्यमत एवान्यसंसर्गमादाय नार्थान्तरमतएव च निराकाङ्क्षानासने व्यभि चारवारणाय पदद्वयमित्याहुः । आकाङ्क्षादीनामिति । शायमानत्वषि शिष्टकारणे ज्ञानोत्पत्तिसहकारित्वे सति प्रमामात्रसहकारित्वादि त्यर्थः । विशिष्टविवक्षया यथार्थलिङ्गपरामर्षे व्यभिचारः । भूयोऽव. यवेन्द्रिय सन्निकर्षे व्यभिचार इति शायमानपदम्... पक्षतादावात्मम-